SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 44 अलङ्कारराघवे अत्र अयोध्यालक्ष्मीः रामविरहेण क्षणं युगं मन्यमाना विप्रलब्धा। अन्यत्रनीतनिशे प्रिये समागते अन्यसंभोगलाञ्छनैः कुपिता 'खण्डिता। रामे राज्यकरे त्वया समधिकारसम्पादिता वल्लभाः क्वाहं तत्र भवास्तु जागरधरस्तस्या स्त्रिया मां गृहे । नीत्वा प्रातरुपागतो मम गृहं निद्राहतप्रेक्षणो महासीमवलम्ब्य संप्रति पुनस्तत्स्यादुजैर्वाञ्छितम् ॥ ii) क्वचित सकेतमावेद्य दयितेनाथ वञ्चिता । स्मराता विप्रलब्धेति कलाविद्भिः प्रकीर्त्यते ॥ (प्र. रु. का. प्र. ४७) iii) विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता। (द. रू. प्र. २-२६) 11) उल्लङ्घय समयं यस्याः प्रेयानन्योपभोगवान् । भोगलक्ष्माहितः प्रातरागच्छेत् मा हि खण्डिता ॥ . (र. सु. प्र. वि. १३०) ii) नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे । मन्यासम्भोगचिह्नस्तु कुपिता खण्डिता मता ॥ (प्र. रु. का. प्र. ४९) ii) ज्ञातेऽन्यासाविकृते खण्डितेया रूपायिता । (द. रू प्र. २-२५)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy