________________
44
अलङ्कारराघवे
अत्र अयोध्यालक्ष्मीः रामविरहेण क्षणं युगं मन्यमाना विप्रलब्धा। अन्यत्रनीतनिशे प्रिये समागते अन्यसंभोगलाञ्छनैः कुपिता 'खण्डिता। रामे राज्यकरे त्वया समधिकारसम्पादिता वल्लभाः
क्वाहं तत्र भवास्तु जागरधरस्तस्या स्त्रिया मां गृहे । नीत्वा प्रातरुपागतो मम गृहं निद्राहतप्रेक्षणो
महासीमवलम्ब्य संप्रति पुनस्तत्स्यादुजैर्वाञ्छितम् ॥
ii) क्वचित सकेतमावेद्य दयितेनाथ वञ्चिता । स्मराता विप्रलब्धेति कलाविद्भिः प्रकीर्त्यते ॥
(प्र. रु. का. प्र. ४७) iii) विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता। (द. रू. प्र. २-२६) 11) उल्लङ्घय समयं यस्याः प्रेयानन्योपभोगवान् । भोगलक्ष्माहितः प्रातरागच्छेत् मा हि खण्डिता ॥
. (र. सु. प्र. वि. १३०) ii) नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे । मन्यासम्भोगचिह्नस्तु कुपिता खण्डिता मता ॥
(प्र. रु. का. प्र. ४९) ii) ज्ञातेऽन्यासाविकृते खण्डितेया रूपायिता ।
(द. रू प्र. २-२५)