________________
नायिकानिरूपणम्
43
यथा
लोकानन्दन वायुनन्दन पिता ते दक्षिणो मारुतो जाने संप्रति तं तु सान्त्वय स मां नेतः परं बापताम् । चन्द्रो दृह्यतु किं करोम्यचकितो* ... ... ... ... . ................ मनुते श्रीरामचन्द्रोऽपि माम् ॥
कत्र राने विलम्बमाने सीला विरहोत्लाष्टिा । सङ्केतस्थलं परिकल्प्य प्रियवश्चिता मदनातुरा 'विप्रलब्धा । यथा. किं साकेतस्मे कृशासि, सखि मत्प्राणप्रियो राघको
नीत्वाहं निपिने चतुर्दशसमाः प्राप्स्याम्पुपान्तं तव । इत्युक्त्वा निरगार्न युमशतैर्गत नागती
मन्ये भूसुतया समं गतवता तेनाभवं वञ्चिता ॥
ii) चिरयत्यधिकं कान्ते बिरहोकपिछतोन्मनाः (प्र.रु.का. प्र. ४६) iii) चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाः। (द.रू.प्र. २-२५)
*मातृकायां चकितो इत्यनन्तरं मनुते इत्यतः प्राक् ग्रन्थभागः
त्रुटितः। 1 i) कृत्वा सङ्केतमप्राक्षे दयिते व्यथिता तु या।
विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु विक्रिया ॥ निर्वेदचिन्ताखेदाश्रुमूविश्वासिताक्यः ॥
(र. सु. प्र.वि. १४८)