________________
अल स्कारराघवे
प्रियागमनदशायां 'केलिगृहमात्मानश्च
अलङ्कुर्वाणा वासकसज्जिका । यथाआधायाङ्गरुचा प्रदीपकलिकाः स्वान्तः पुरेऽ(नहिताः)
देहल्यामपि रङ्गवल्लिरचनां पादाग्रभाभिः स्फुटाम् । आयाते वनक्लप्सकेलिमृगये रामे निशाया मुखे ।
सीता द्वारमधिष्ठिताजनि दृशा व्याकुर्वती तोरणम् ॥ कान्ते चिरयत्युन्मना विरहोत्कण्ठिका ।
2) भरताचैरभिदधे स्त्रीणां वारस्तु वासकः ।
स्वावासकगते कान्ते समेष्यति गृहान्तिकम् ॥ सज्जीकरोति चात्मानं या सा वासकसजिका ।
(र. सु. प्र. वि. १२५-१२६) ii) प्रियागमनवेलायां मण्डयन्ती मुहुर्मुहुः । केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥
__ (प्र.रु. का. प्र.४४) ii) मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ।
. (द. रू. प्र. २-२४) 3 i) भनागसि प्रियतमे चिरयत्युत्सुका तु या । विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥
(र. सु. प्र वि-१२८)
1 केलिगृहात्मानावलम्कुर्वाणा-म