SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अल स्कारराघवे प्रियागमनदशायां 'केलिगृहमात्मानश्च अलङ्कुर्वाणा वासकसज्जिका । यथाआधायाङ्गरुचा प्रदीपकलिकाः स्वान्तः पुरेऽ(नहिताः) देहल्यामपि रङ्गवल्लिरचनां पादाग्रभाभिः स्फुटाम् । आयाते वनक्लप्सकेलिमृगये रामे निशाया मुखे । सीता द्वारमधिष्ठिताजनि दृशा व्याकुर्वती तोरणम् ॥ कान्ते चिरयत्युन्मना विरहोत्कण्ठिका । 2) भरताचैरभिदधे स्त्रीणां वारस्तु वासकः । स्वावासकगते कान्ते समेष्यति गृहान्तिकम् ॥ सज्जीकरोति चात्मानं या सा वासकसजिका । (र. सु. प्र. वि. १२५-१२६) ii) प्रियागमनवेलायां मण्डयन्ती मुहुर्मुहुः । केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥ __ (प्र.रु. का. प्र.४४) ii) मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये । . (द. रू. प्र. २-२४) 3 i) भनागसि प्रियतमे चिरयत्युत्सुका तु या । विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥ (र. सु. प्र वि-१२८) 1 केलिगृहात्मानावलम्कुर्वाणा-म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy