________________
नायिकानिरूपणम्
तत्र नित्यं प्रियोपलालिता 'स्वाधीनपतिका । यथाकुञ्जषु गुञ्जदलिपुञ्जचणेषु वासैः
पुष्पैः फलवनभवैर्मधुरैर्मरन्दैः। व्यस्मारयनिमिसुतामधिचित्रकूट
मारामभूमिरुचिरं निजधाम रामः॥
iii) स्वाधीनपतिका चैव तथा वासकसज्जिका।
विरहोत्कण्ठिता चैव विप्रलब्धा व खण्डिता ।।
कलहान्तरिता चैव तथा प्रोषितभर्तृका । तथाभिसारिका चेति क्रमाल्लक्षणमुच्यते ॥
(प्र. रु. का. प्र. ४१-४२)
__1) स्वायत्तासन्नदयिता हृष्टा स्वाधीनवल्लभा।
___(र. सु. प्र. वि. १५०) ii) मासन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका ।
(द. रु. प्र. २-२४) iii) प्रियोपालालिता नित्यं स्वाधीनपतिका मम ।।
(प्र. रु. का-प्र-४३)
..वागे-त