________________
40
स्त्रीया परकीया सामान्या चेति । तासां लक्षणानि रसार्णव
सुधाकरे शिङ्गभूपालेन प्रपञ्चितानि द्रष्टव्यानि ।
तत्र अस्माभिरष्टविधा शृङ्गारनायिका निरूप्यन्ते ।
अन्यापि द्विविधा कन्या परोठा चेति भेदतः ॥ तत्र कन्या त्वनूढा स्यात् सलज्जा पितृपालिता । सीके लिए विन्धा प्रायो मुग्धा गुणान्विता ॥ परोढा तु परेणोढाप्यन्यसम्भोगलालसा । लक्ष्या क्षुद्रप्रबन्धे सा सप्तशत्यादि के बुधैः ॥
(र. सु. प्र. वि. १०६-१०९)
साधारणस्त्री गणिका कलाप्रागल्भ्यधार्ष्टय युक्
• अलङ्कारर । घवे
(र. सु. प्र. वि. ११० )
ii) स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा
(द. रू. प्र. २- १५)
1 i) आसामष्टावस्थाः स्युः स्वाधीनपतिकादिकाः ।
(द. रू. प्र-२-२३)
ii) अथासामष्टावस्थाः
प्रथमं प्रोषितपतिका वासकसज्जा ततश्च विरहोत्का । अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव ॥
कथिता च विप्रलब्धा स्वाधीनपतिस्तथा चान्या । शृङ्गारकृतावस्थाभेदात् ताश्चष्टधा भिन्नाः ॥
(र. सु. प्र. वि. १२१-१२२)