SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 40 स्त्रीया परकीया सामान्या चेति । तासां लक्षणानि रसार्णव सुधाकरे शिङ्गभूपालेन प्रपञ्चितानि द्रष्टव्यानि । तत्र अस्माभिरष्टविधा शृङ्गारनायिका निरूप्यन्ते । अन्यापि द्विविधा कन्या परोठा चेति भेदतः ॥ तत्र कन्या त्वनूढा स्यात् सलज्जा पितृपालिता । सीके लिए विन्धा प्रायो मुग्धा गुणान्विता ॥ परोढा तु परेणोढाप्यन्यसम्भोगलालसा । लक्ष्या क्षुद्रप्रबन्धे सा सप्तशत्यादि के बुधैः ॥ (र. सु. प्र. वि. १०६-१०९) साधारणस्त्री गणिका कलाप्रागल्भ्यधार्ष्टय युक् • अलङ्कारर । घवे (र. सु. प्र. वि. ११० ) ii) स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा (द. रू. प्र. २- १५) 1 i) आसामष्टावस्थाः स्युः स्वाधीनपतिकादिकाः । (द. रू. प्र-२-२३) ii) अथासामष्टावस्थाः प्रथमं प्रोषितपतिका वासकसज्जा ततश्च विरहोत्का । अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव ॥ कथिता च विप्रलब्धा स्वाधीनपतिस्तथा चान्या । शृङ्गारकृतावस्थाभेदात् ताश्चष्टधा भिन्नाः ॥ (र. सु. प्र. वि. १२१-१२२)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy