SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नायकनिरूपगम् *यथागूढविप्रियकारी 'शठः । यथा"संतापं वितनोति चेतसि शठः कालाम्बुवाहाकृतिः तस्या एष मनस्तु शीतलयुते चित्र कथं गाहते । गेहं बद्धकवाटमत्र कलये रामावतारे वने वासात्साधितमूलिकोऽयमितिनिधूतोज्यया माधवः ॥ अत्र 'राम एव कृष्णातारे शठनायक इति गम्यते । नायिका निरूप्यते । सा त्रिविधा। * मातृकायाम् उदाहरणपधं नैव दृश्यते । 1 i) गूढविप्रियकृच्छठः-(द. रू. प्र. २-७) (प्र.रु. का. प्र.३९) ii) शठो गूढापराधकृत् (र. सु. प्र. वि.८१) Fi) मथ नायिका निरूप्यन्ते नेतृसाधारणगुणैरुपेता नायिका मता। स्वकीया परकीया च सामान्या चेति सा त्रिधा ॥ सम्पत्काले विपत्काले या न मुञ्चति वल्लभम् । शीलार्जबगुणोपेता सा स्वीया कथिता बुधैः । (र. सु. प्र. वि. ९४.९५) - तापं मे वितनोति-द ३ मा शुचः-म 4 काम एव
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy