________________
नायकनिरूपगम्
*यथागूढविप्रियकारी 'शठः । यथा"संतापं वितनोति चेतसि शठः कालाम्बुवाहाकृतिः तस्या एष मनस्तु शीतलयुते चित्र कथं गाहते । गेहं बद्धकवाटमत्र कलये रामावतारे वने वासात्साधितमूलिकोऽयमितिनिधूतोज्यया माधवः ॥ अत्र 'राम एव कृष्णातारे शठनायक इति गम्यते । नायिका निरूप्यते । सा त्रिविधा।
* मातृकायाम् उदाहरणपधं नैव दृश्यते । 1 i) गूढविप्रियकृच्छठः-(द. रू. प्र. २-७) (प्र.रु. का. प्र.३९)
ii) शठो गूढापराधकृत् (र. सु. प्र. वि.८१) Fi) मथ नायिका निरूप्यन्ते
नेतृसाधारणगुणैरुपेता नायिका मता। स्वकीया परकीया च सामान्या चेति सा त्रिधा ॥ सम्पत्काले विपत्काले या न मुञ्चति वल्लभम् । शीलार्जबगुणोपेता सा स्वीया कथिता बुधैः ।
(र. सु. प्र. वि. ९४.९५)
- तापं मे वितनोति-द ३ मा शुचः-म
4 काम एव