SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ३१. 38 बहुनायिकासु तुल्यवृत्ति' दक्षिणः । त्वां रावणेन हरता ननु देवि सीते रामस्य कीर्तिनिद्रा च हृता जयश्रीः । मानी तवाद्य दयितो युधि तं निहत्य तिस्रोऽपि साधयितुमिच्छति निर्विलम्बम् ॥ अत्र तिस्रोऽपि निर्विलम्बं साधयितुमिच्छतीत्यनेन रामस्य दक्षिणनायकत्वं गम्यते ॥ कृतापराधो निर्भीको 'धृष्टनायकः । ii) एकायतोऽनुकूलः स्वाद - (प्र. रुका-प्र-१५) iii) अनुकूलनानि (र. सु. प्र. वि. ८१ ) 1 i) दक्षिणोऽस्यां सहृदम: - (द. रू. प्र. २- ७) ii) तुल्योऽनेकत्र दक्षिण (प्र. रु. का. प्र. ३६) iii) नायिका स्वप्यनेकासु तुल्यो दक्षिण उच्यते । अलककारराघवे ( ९. सु. प्र. वि. ८१) 2 i) व्यक्ताङ्गवैकृतो घृष्टो- (द. रू. प्र-२-७) i) व्यक्तापराधों गतभीः स धृष्ट इति कथ्यते ॥ (प्र.रु. का. प्र. ३८) iii) धृष्टो व्यक्तान्ययुवतिभोगलक्ष्मा विनिर्भयः । (र. सु. प्र. वि. ८१ )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy