________________
३१. 38
बहुनायिकासु तुल्यवृत्ति' दक्षिणः ।
त्वां रावणेन हरता ननु देवि सीते रामस्य कीर्तिनिद्रा च हृता जयश्रीः ।
मानी तवाद्य दयितो युधि तं निहत्य तिस्रोऽपि साधयितुमिच्छति निर्विलम्बम् ॥
अत्र तिस्रोऽपि निर्विलम्बं साधयितुमिच्छतीत्यनेन रामस्य दक्षिणनायकत्वं गम्यते ॥
कृतापराधो निर्भीको 'धृष्टनायकः ।
ii) एकायतोऽनुकूलः स्वाद - (प्र. रुका-प्र-१५) iii) अनुकूलनानि (र. सु. प्र. वि. ८१ )
1
i) दक्षिणोऽस्यां सहृदम: - (द. रू. प्र. २- ७)
ii) तुल्योऽनेकत्र दक्षिण (प्र. रु. का. प्र. ३६) iii) नायिका स्वप्यनेकासु तुल्यो दक्षिण उच्यते ।
अलककारराघवे
( ९. सु. प्र. वि. ८१)
2
i) व्यक्ताङ्गवैकृतो घृष्टो- (द. रू. प्र-२-७) i) व्यक्तापराधों गतभीः स धृष्ट इति कथ्यते ॥
(प्र.रु. का. प्र. ३८)
iii) धृष्टो व्यक्तान्ययुवतिभोगलक्ष्मा विनिर्भयः ।
(र. सु. प्र. वि. ८१ )