SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ नायकनिरूपणम् अत्र शृङ्गारनायका निरूप्यन्ते । . 'तत्रानुकूल दक्षिणशठधृष्टभेदेन 'चतुर्विधाः शृङ्गाररसनायकाः। तत्र अनुकूलो नाम-एकनायिकासक्तः । यथास एकपत्नीव्रतसन्ततादरः. त्वदन्यकान्तां हृदि नापि मन्यते । त्वदादरेणेव रणे जयश्रिया रघूत्तमस्सङ्गममद्य काङ्गत्ते॥ अत्र रामचन्द्रम्य सीतायां विशेषेण अनुरागः प्रतीयते। 11) स दक्षिणः शठो धृष्टः पूर्वा प्रत्यन्यया हृतः (दक्षरूपकम्-प्रकाशः २-६) ) भथ गृङ्गारविषयश्चत्वारो नायका इमे । अनुकूलो दक्षिणश्च पृष्टः शठ इति स्मृताः ।। प्रतापरुद्रीये का. प्र. ३४) iii) चतुर्धा सोऽपि कथितो वृत्त्या कान्यविचक्षणः । अनुकूलः शठो धृष्टो दक्षिणश्चेति भेदतः ॥ (रसार्णवसुधाकरे-प्र-वि.८०.८१). si) अनूकूलस्त्वेकनायिकः (द.रू. प्र. २-७) (विशेषः-अनुकूलः धृष्टनायकभेद इति अस्य मतम् ) . चतुर्विधशृङ्गाररसनायकाः-द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy