________________
नायकनिरूपणम्
अत्र शृङ्गारनायका निरूप्यन्ते । . 'तत्रानुकूल दक्षिणशठधृष्टभेदेन 'चतुर्विधाः शृङ्गाररसनायकाः।
तत्र अनुकूलो नाम-एकनायिकासक्तः । यथास एकपत्नीव्रतसन्ततादरः.
त्वदन्यकान्तां हृदि नापि मन्यते । त्वदादरेणेव रणे जयश्रिया
रघूत्तमस्सङ्गममद्य काङ्गत्ते॥ अत्र रामचन्द्रम्य सीतायां विशेषेण अनुरागः प्रतीयते।
11) स दक्षिणः शठो धृष्टः पूर्वा प्रत्यन्यया हृतः
(दक्षरूपकम्-प्रकाशः २-६) ) भथ गृङ्गारविषयश्चत्वारो नायका इमे । अनुकूलो दक्षिणश्च पृष्टः शठ इति स्मृताः ।।
प्रतापरुद्रीये का. प्र. ३४) iii) चतुर्धा सोऽपि कथितो वृत्त्या कान्यविचक्षणः । अनुकूलः शठो धृष्टो दक्षिणश्चेति भेदतः ॥
(रसार्णवसुधाकरे-प्र-वि.८०.८१). si) अनूकूलस्त्वेकनायिकः (द.रू. प्र. २-७)
(विशेषः-अनुकूलः धृष्टनायकभेद इति अस्य मतम् )
. चतुर्विधशृङ्गाररसनायकाः-द