SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अलकाररावे ... अत्र प्रसन्नात्मनि 'द्विजेऽतिव्याप्तिनिवृत्त्यर्थ प्रसन्नात्मत्वे सतीति । तावत्युक्ते तादृशे धर्यशान्तिरहिते द्विजे अतिव्याप्तिः। तन्निवृत्त्यर्थ 'प्राथमिक विशेषणमिति बोध्यम्। यथारामप्रदानं कुशिकात्मजाय तदाङ्गयकार्षीद भगवान् वसिष्ठः । गुणाधिको राजसमीपवर्ती परोपकारं पुरुषः करोति ॥ मत्र वसिष्ठो धीर शान्तः।। ii) धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिकः । (प्रतापरुद्रीये-काव्य-प्र ३२) iii) समप्रकृतिकः क्लेशसहिष्णुश्च विवेचकः । ललितादिगुणोपेतो विप्रो वा सचिवो वणिक् ॥ . धीरशान्तः चारुदत्तमाधवादिरुदीरितः । (रसाणवसुधाकरे-प्र. वि.७६-७७) iv) धीरशान्तत्वम् – इत्यस्य 'अधिकशान्तत्वम् ' इति-'द' प्रती 1 द्विजेऽव्याप्तिनिवृत्यर्थ-द ' प्राथमिक विशेषणमिति-द 'रामप्रयाण-म • धीरशान्तः' इत्यस्य 'अधिकशान्तः' इति 'द' प्रतौ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy