________________
अलकाररावे
... अत्र प्रसन्नात्मनि 'द्विजेऽतिव्याप्तिनिवृत्त्यर्थ प्रसन्नात्मत्वे सतीति । तावत्युक्ते तादृशे धर्यशान्तिरहिते द्विजे अतिव्याप्तिः। तन्निवृत्त्यर्थ 'प्राथमिक विशेषणमिति बोध्यम्।
यथारामप्रदानं कुशिकात्मजाय
तदाङ्गयकार्षीद भगवान् वसिष्ठः । गुणाधिको राजसमीपवर्ती परोपकारं पुरुषः करोति ॥
मत्र वसिष्ठो धीर शान्तः।।
ii) धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिकः ।
(प्रतापरुद्रीये-काव्य-प्र ३२) iii) समप्रकृतिकः क्लेशसहिष्णुश्च विवेचकः ।
ललितादिगुणोपेतो विप्रो वा सचिवो वणिक् ॥ . धीरशान्तः चारुदत्तमाधवादिरुदीरितः ।
(रसाणवसुधाकरे-प्र. वि.७६-७७) iv) धीरशान्तत्वम् – इत्यस्य 'अधिकशान्तत्वम् '
इति-'द' प्रती
1 द्विजेऽव्याप्तिनिवृत्यर्थ-द ' प्राथमिक विशेषणमिति-द 'रामप्रयाण-म • धीरशान्तः' इत्यस्य 'अधिकशान्तः' इति 'द' प्रतौ।