SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ नायकगुणाः निश्चिन्तत्वे सति सुखैकभूः कलासक्तो वा 'धीरललितः । उभयत्र धीरोदात्तादावतिव्याप्तिपरिहाराय निश्चिन्तत्वे सतीत्युक्तम् ॥ यथा - 3* विश्वामित्रमुनेरनुग्रहबलाच्छ्रेयः परं मेऽभवत् रामोsसावरकरोतिं सुगुणों राज्याभिषेकोत्सवम् । निश्चिन्तस्समभूव मागतजराकालेऽहमित्यालप द्राजा पङ्क्तिरथो विसृज्य सचिवानन्तःपुरं श्राप सः ॥ अत्र दशरथो धीरललितः । धैर्यशान्तिसम्पन्नत्वे सति प्रसन्नात्मत्वे सति द्विजोत्तमत्वं 'धीरशान्तत्वम् । i) निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः । (दशरूपकम् - प्रकाश:- २-३ ) (प्र.रु. का. प्र.-३१) 35 ii) निश्चिन्तो धीरललितः तरुणो वनितावशः । iii) धीरललित :- इत्यस्य अभिकललितः इति 'द' प्रतौ 3 (i) सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकः ॥ 2 प्रपन्नात्मकत्वे सति-त (रसार्णवसुधाकरे-- प्र. वि - ७५ ) (दशरूपकम् - प्रकाश: - २-४ )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy