________________
नायकगुणाः
निश्चिन्तत्वे सति सुखैकभूः कलासक्तो वा 'धीरललितः । उभयत्र धीरोदात्तादावतिव्याप्तिपरिहाराय निश्चिन्तत्वे सतीत्युक्तम् ॥
यथा
-
3*
विश्वामित्रमुनेरनुग्रहबलाच्छ्रेयः परं मेऽभवत् रामोsसावरकरोतिं सुगुणों राज्याभिषेकोत्सवम् ।
निश्चिन्तस्समभूव मागतजराकालेऽहमित्यालप
द्राजा पङ्क्तिरथो विसृज्य सचिवानन्तःपुरं श्राप सः ॥
अत्र दशरथो धीरललितः ।
धैर्यशान्तिसम्पन्नत्वे सति प्रसन्नात्मत्वे सति द्विजोत्तमत्वं 'धीरशान्तत्वम् ।
i) निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः । (दशरूपकम् - प्रकाश:- २-३ ) (प्र.रु. का. प्र.-३१)
35
ii) निश्चिन्तो धीरललितः तरुणो वनितावशः ।
iii) धीरललित :- इत्यस्य अभिकललितः इति 'द' प्रतौ
3 (i) सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकः ॥
2 प्रपन्नात्मकत्वे सति-त
(रसार्णवसुधाकरे-- प्र. वि - ७५ )
(दशरूपकम् - प्रकाश: - २-४ )