SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 34 . अलकारराघवे दर्पसामर्थ्य भूयिष्ठत्वेऽपि सति चण्डवृत्तिविकत्थनो 'धीरोद्धतः । ___विकस्थनो धीरोद्धत इत्युक्ते तादृश्यसमर्थे अतिव्याप्तिः। तदर्थ दर्पसामर्थ्यभूयिष्ठत्वे सतीत्युक्तम् । तावत्युक्ते धीरोदात्ते अतिव्याप्तिः। तन्निवृत्त्यर्थ विकस्थत इत्युक्तम् । न च विकत्थनत्वमसम्भवदित्याह-चण्ड. वृत्तिरिति । दर्पसामर्थ्यभूयिष्ठत्वे सति मायावित्वम् , तत्त्वे सति सुलभक्रोधत्वं वा धीरोद्धतत्वम् । यथा स्त्रीचोरं परिमार्गातु रघुपतेर्दासोऽहमत्रागतः छित्वा सज्जतमानि सप्त विदधे शूलानि सालानयम् । अध्यारोपयितुं तमाप्तसहितं स त्वं समाप्योऽहितं भुक्ष्वेति प्रजगाद मारुतसुतो लङ्काधिपस्याग्रतः ॥ अत्र हनूमतः धीरोद्धतत्वम् । 1 (i) दर्पमात्सयभूयिष्ठो मायाछद्मपरायणः । . धीरोदतस्त्वहंकारी चलश्चण्डो विकत्थनः ॥ (दशरूपकम्-प्रकाश:-२-५) ii) दर्पमात्सर्यभूयिष्ठः चण्डवृत्तिर्विकथनः । मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥ _ (प्रतापरुद्रीये-काव्यप्रकरणम्-३०) iii) मात्सर्यवानहङ्कारी मायावी रोषणश्चलः । विकत्थनो भार्गवादिः धीरोद्धत उदाहनः । (रसार्णवसुधाकर:-प्र. वि. ७०)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy