SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अथ नायकगुणः गाम्भीर्य यथा--. श्रीरामकार्यप्रवणास्समस्तान् 'ललविरेऽब्धीन कपयोऽपि केल्या । रामस्य गाम्भीर्यसमुद्रमेकं. न लवितुं कोऽपि जनस्समर्थः ॥ विभुत्वम् यथा--- अन्तस्त्वमेव परिभासि बहिस्त्वमेव स्तम्भे त्वमेव गिरिकाष्ठतृणे त्वमेव । राम त्वमेव गगने पयसि त्वमेव न त्वां विना किमपि राघव लक्षयामि ॥ रामचन्द्रसुगुणानुवर्णने सन्त्रसन्ति निगमाञ्चलान्यपि । भारती मम कथं प्रवर्तते तत्र मेऽतिमहदेव साहसम् ॥ Farm 1 i) ललविनोऽब्धीन्–म कपयो स्वकेल्या-द ii) ललम्बिरेऽब्धीन्-त . •
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy