________________
अथ नायकगुणः
गाम्भीर्य यथा--. श्रीरामकार्यप्रवणास्समस्तान्
'ललविरेऽब्धीन कपयोऽपि केल्या । रामस्य गाम्भीर्यसमुद्रमेकं.
न लवितुं कोऽपि जनस्समर्थः ॥ विभुत्वम् यथा---
अन्तस्त्वमेव परिभासि बहिस्त्वमेव स्तम्भे त्वमेव गिरिकाष्ठतृणे त्वमेव । राम त्वमेव गगने पयसि त्वमेव न त्वां विना किमपि राघव लक्षयामि ॥ रामचन्द्रसुगुणानुवर्णने
सन्त्रसन्ति निगमाञ्चलान्यपि । भारती मम कथं प्रवर्तते
तत्र मेऽतिमहदेव साहसम् ॥
Farm
1 i) ललविनोऽब्धीन्–म
कपयो स्वकेल्या-द
ii) ललम्बिरेऽब्धीन्-त
.
•