________________
अलङ्कारराघवे
कामः कामं निकामं घटयति निकटे साधुरत्यासमेतः ब्रह्मानन्दस्वरूपं करकलितफलं जायते मां च तेजः ॥
अत्र रामस्य कैमुतिकन्यायेन धर्मकामार्थतत्परत्वं गम्यते। धुरन्धरत्वम्। यथा
उद्दण्डचण्डभुजमण्डलखण्डितेन्द्रराजाधिराजमभिगम्यादशोत्तमाङ्गम् । लोकत्रयं स्थिरतमं परिमुक्तबाधं
कोदण्डकोणविभवेन बभार रामः ॥ गुणाबत्वम् । यथा
रहुउलतिलअगुणाइणिमलरूपाणि अंअणीदाणि ।
णिहिलहरिदंगणाणं कंणाभारणेसु रन्तखण्डन्ति । (छाया-रघुकुलतिलकगुणाः निर्मलरूपाः 'आर्यनिरताः ।
निखिलहरिदजनानां कर्णाभरणेषु रत्नखण्डन्ति ।) सर्वज्ञत्वम् यथाषडक्षरीमन्त्रजपन्मुखांश्च
विज्ञाय नामस्मरणात्रतानि । जगत्सु भक्तैर्विहितानि तेभ्यो
रामो मुदा काङ्कितमाशु दत्ते ॥
1 आर्यनीताः-द