SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे कामः कामं निकामं घटयति निकटे साधुरत्यासमेतः ब्रह्मानन्दस्वरूपं करकलितफलं जायते मां च तेजः ॥ अत्र रामस्य कैमुतिकन्यायेन धर्मकामार्थतत्परत्वं गम्यते। धुरन्धरत्वम्। यथा उद्दण्डचण्डभुजमण्डलखण्डितेन्द्रराजाधिराजमभिगम्यादशोत्तमाङ्गम् । लोकत्रयं स्थिरतमं परिमुक्तबाधं कोदण्डकोणविभवेन बभार रामः ॥ गुणाबत्वम् । यथा रहुउलतिलअगुणाइणिमलरूपाणि अंअणीदाणि । णिहिलहरिदंगणाणं कंणाभारणेसु रन्तखण्डन्ति । (छाया-रघुकुलतिलकगुणाः निर्मलरूपाः 'आर्यनिरताः । निखिलहरिदजनानां कर्णाभरणेषु रत्नखण्डन्ति ।) सर्वज्ञत्वम् यथाषडक्षरीमन्त्रजपन्मुखांश्च विज्ञाय नामस्मरणात्रतानि । जगत्सु भक्तैर्विहितानि तेभ्यो रामो मुदा काङ्कितमाशु दत्ते ॥ 1 आर्यनीताः-द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy