________________
अथ नायकगुणः
29
शास्त्राण्यप्यखिलानि वादिविषये 'शस्त्राणि धीसङ्गतिः
सङ्गीतं वितनोति सूरिषु कला रामस्य रामोद्भुतम् ।। कीर्तिप्रतापसुभगत्वं, यथा- .
राहव किंति हिमजुदि सीदभयंटा किसाणदीणणासा ।
तंस पदावमअदहण भेसअमहिमाण सुहमुवाजादा ॥ (छाया-राघवकीर्तिीहेमद्युतिशीतभयातौं कृशानुदिननायौ ।
तस्य प्रतापभयदहनभेषजमहिम्ना मुख'मुपयातौ ।।) धर्मकामार्थपरत्वम्। यथा
श्रीरामे भक्तिभाजां विहरति वृषभो गोष्ठिगेहेषु धर्मः सन्तानस्साशाखी निवहति वसति द्वारपालः कुबेरः ।
' अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते'यशःप्रतापसुभगो धर्मकामार्थतत्परः । धुरन्धरो गुण ढ्यश्च नायकः परिकीर्तितः॥
इति प्रतापरुद्रीये काव्यप्रकरणे यदुक्तं, तस्य एकैकस्य उदाहरणमत्र प्रदत्तम् ।
1 शास्त्राणि-म ३ राहव कीर्तिहिमज्जुकृदि सिवभद्दीकसाणविणाहा।
तास पदानमयदहणभेसामहिमसुहमुपाजावा ।।-'द' • उपायातौ-द • निवसति-द