SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अथ नायकगुणः 29 शास्त्राण्यप्यखिलानि वादिविषये 'शस्त्राणि धीसङ्गतिः सङ्गीतं वितनोति सूरिषु कला रामस्य रामोद्भुतम् ।। कीर्तिप्रतापसुभगत्वं, यथा- . राहव किंति हिमजुदि सीदभयंटा किसाणदीणणासा । तंस पदावमअदहण भेसअमहिमाण सुहमुवाजादा ॥ (छाया-राघवकीर्तिीहेमद्युतिशीतभयातौं कृशानुदिननायौ । तस्य प्रतापभयदहनभेषजमहिम्ना मुख'मुपयातौ ।।) धर्मकामार्थपरत्वम्। यथा श्रीरामे भक्तिभाजां विहरति वृषभो गोष्ठिगेहेषु धर्मः सन्तानस्साशाखी निवहति वसति द्वारपालः कुबेरः । ' अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते'यशःप्रतापसुभगो धर्मकामार्थतत्परः । धुरन्धरो गुण ढ्यश्च नायकः परिकीर्तितः॥ इति प्रतापरुद्रीये काव्यप्रकरणे यदुक्तं, तस्य एकैकस्य उदाहरणमत्र प्रदत्तम् । 1 शास्त्राणि-म ३ राहव कीर्तिहिमज्जुकृदि सिवभद्दीकसाणविणाहा। तास पदानमयदहणभेसामहिमसुहमुपाजावा ।।-'द' • उपायातौ-द • निवसति-द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy