SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 28 अलङ्कार राघवे यो बोधयद्रणहतेन्द्र'सुतं च धर्म जानामि राममिह साकृतिधर्ममेव ॥ देवतात्मता महामहिमत्वम्। यथा तत्ताकृतवीर्यसूनुविमतो यत्तेजसा निर्जितो येनासन् खरदूषणप्रभृतयः सर्वेऽपि निवापिताः । वाली ख्यातपराक्रमोऽपि तृणवद्यस्येषुणा पातितः तस्मिन् दाशरथौ कथं नु मनुजाशङ्कापि लङ्काजिति ।। यथा वा प्राणा वायुस्समजनि तनौ यस्य गाम्भीर्यमब्धिः क्षान्तिः क्षोणिः ......... लोचने पुष्पवन्तौ । रोमाण्यासन् क्षितिरुहलता मस्तकं. चान्तरिक्ष पादद्वन्द्वं बलिगृहमसौ किन्नु वयेत रामः ॥ सर्वविद्याधिक्यं 'पाण्डित्यम् । यथा यद्रूपं दशरूपकाणि यदलङ्कारोऽप्यलङ्कारवान् पस्याभून कवितावितानसुषमा वेदा विनोदामुखे । ' तन्महामहिमत्वं स्याद्या पुनर्देवतात्मता ॥ (प्र. रु. का. प्र) * सर्वविद्याधिकत्वं यत्पाण्डित्यं तदुदाहृतम् (प्र. रु. का. प्र) 1 नुतं च-त । सर्वे विनिर्वारि ता:-द — क्षोणिः कु................दहनो लोचने-द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy