SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अथ नायकगुणः 27 सत्यज्ञानमयेन सर्वभुवनं येन स्वयं ज्योति भातीति प्रवदन्ति सन्ततममूर्वेदान्तवाचोऽखिलाः । सोऽयं कन्दरवासियोगिहृदये ध्यातःप्रसन्नः पुरो बाह्याभ्यन्तरमाशु हन्ति च तमो रामोऽभिरामाकृतिः ॥ कार्यचातुर्य वैदग्ध्यम् । यथा " विक्षिप्यातीवदूरं विपुलमसरसं दुन्दुमेरस्थिबन्धं . पादाङ्गुष्ठाग्रघातादसरसकपिना योऽपि भूयो नियुक्तः। उत्तालान् सप्ततालान् सकृदभि विभिदे साद्रिपातालतालं बाणेनैकेन रामो निरवधिभुवने कार्य चातुर्यमस्य । धर्मकप्रवणत्वं धार्मिकत्वम्। यथा राज्यं विहाय करगामि मुदे सपत्न्या , यातो वनं जरठतातवचो नियुक्तः। . 2 कृत्यवस्तुषु चातुर्य वैदग्ध्यं परिकीय॑ते । (प्र. रु. का. प्र) * i) धर्मेकायचित्तत्वं धार्मिकत्वमुधीर्यते ॥ (प्र. रु. का. प्र) _ii) धर्मप्रवणचित्तत्वं धार्मिकत्वमितीर्यते ॥ (र. सु. प्र.वि) 1 योगिहृदयध्यातः-द ' ' विफलमसरसम्-द 5 भरततातवचोनियुक्त:--'त'
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy