________________
अथ नायकगुणः
27
सत्यज्ञानमयेन सर्वभुवनं येन स्वयं ज्योति भातीति प्रवदन्ति सन्ततममूर्वेदान्तवाचोऽखिलाः । सोऽयं कन्दरवासियोगिहृदये ध्यातःप्रसन्नः पुरो
बाह्याभ्यन्तरमाशु हन्ति च तमो रामोऽभिरामाकृतिः ॥ कार्यचातुर्य वैदग्ध्यम् । यथा
" विक्षिप्यातीवदूरं विपुलमसरसं दुन्दुमेरस्थिबन्धं . पादाङ्गुष्ठाग्रघातादसरसकपिना योऽपि भूयो नियुक्तः।
उत्तालान् सप्ततालान् सकृदभि विभिदे साद्रिपातालतालं
बाणेनैकेन रामो निरवधिभुवने कार्य चातुर्यमस्य । धर्मकप्रवणत्वं धार्मिकत्वम्। यथा
राज्यं विहाय करगामि मुदे सपत्न्या , यातो वनं जरठतातवचो नियुक्तः। .
2 कृत्यवस्तुषु चातुर्य वैदग्ध्यं परिकीय॑ते । (प्र. रु. का. प्र)
* i) धर्मेकायचित्तत्वं धार्मिकत्वमुधीर्यते ॥ (प्र. रु. का. प्र) _ii) धर्मप्रवणचित्तत्वं धार्मिकत्वमितीर्यते ॥ (र. सु. प्र.वि)
1 योगिहृदयध्यातः-द ' ' विफलमसरसम्-द
5 भरततातवचोनियुक्त:--'त'