SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे दानशीलत्वमौदार्थम्। . यथाअभीष्टदानप्रवणाभिरामे रामेऽर्थिनां राघवराजधान्याम् । 'मन्ये तृषास्तिरवस्सुराणां बभूवुरङ्गीकृतपञ्चभावाः ॥ यथा वा रघूत्तमस्याखिलभूमिदेवताकुलप्रतिष्ठापनमत्र 'नाद्भुतम्। तदेव चित्रं तु शिवप्रतिष्ठया 'तदीयभिक्षाटनकर्म वारितम् ॥ सर्वजन प्रकाशकत्वं तेजस्वित्वम् ।। यथा*i) यद्विश्राणनताच्छील्यमौदार्य तन्निगद्यते । __ (प्र.रु. काव्यप्रकरणम्) ii) यद्विश्राणनशीलत्वं तदौदार्य बुधा विदुः ॥ (र.सु. प्र. वि) •i) जगत्प्रकाशकत्वं यत्तेजस्वित्वं तदुच्यते। (प्रतापरुद्रीये-काव्यप्रकरणम् ) ii) तेजस्वित्वमवज्ञादेः मसहिष्णुत्वमुच्यते। (रसार्णवसुधाकरः प्र वि.) 1 अन्ये तृषार्ताः-द ' सादभुतम-त • तदीयमिक्षापि न कर्म वारितम्-त सर्वजगत्प्रकाशकत्वं-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy