SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अथ नायकगुणः 25 (छाया-लोकेषु विजयमाने तादृशविभवेऽपि रामसौन्दर्ये । नलकूबरो नकारप्रथितो 'जनिवैव विगगितोऽ: 1) यथा वःराज्यं विना चरितकाननविप्रवास भुक्तं च कन्दफलमूलमपेतभूषम् । रामं समीक्ष्य विपिने "मुनयोऽप्यमुह्यन् रामस्य रूपमहिमा किमु वर्णनीयः ॥ सार्वभौमता भाग्यसम्पत्तिः। यथा आरोहत्युरुरत्नपीठमुदयं श्रीरामचन्द्र कलापूर्णे स्फूर्तिमधारयन्नमिषत्राताक्षितारा नवाम् । शान्तं दिक्षु तमस्समस्तमभितो नानामहीपालिना रम्याण्यञ्जलिवारिजानि मुकुलीभावं मुहुर्लेभिरे॥ सकललोकाधिपत्यं महाभाग्यमिति वयम् यथा रामे राजनि 'मेघनादविहितादाज्ञानतं स्वाननं प्रक्षिप्यामरराङ्गलान्तरसिता सङ्कोचभावां जहौ । शेषो भोगवतीमतीवमुदितस्सत्याभिषां पालयन् राजानो बिरुदानि साधु दधिरे भूयोऽपि भूयोगिनः ॥ di) विश्वभराधिपत्यं यतन्महाभाग्यमुच्यते ॥(प्रतापरुद्रीये-काव्यप्रकरणम्) ii) सर्वातिशायिराज्यत्वं महाभाग्यमुदाहृतम् ।। (रसार्णवसुधाकरः-प्र. वि) 1 जनितेव-द - मुनयो ह्यमुह्यन्-म • मेघनादविहिता राज्ञा नतं-म । प्रोक्षिप्यामरराङ्गलान्तरसिरा सङ्कोचपाधां जहौ-म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy