________________
अथ नायकगुणः
25
(छाया-लोकेषु विजयमाने तादृशविभवेऽपि रामसौन्दर्ये ।
नलकूबरो नकारप्रथितो 'जनिवैव विगगितोऽ: 1) यथा वःराज्यं विना चरितकाननविप्रवास
भुक्तं च कन्दफलमूलमपेतभूषम् । रामं समीक्ष्य विपिने "मुनयोऽप्यमुह्यन्
रामस्य रूपमहिमा किमु वर्णनीयः ॥ सार्वभौमता भाग्यसम्पत्तिः। यथा
आरोहत्युरुरत्नपीठमुदयं श्रीरामचन्द्र कलापूर्णे स्फूर्तिमधारयन्नमिषत्राताक्षितारा नवाम् । शान्तं दिक्षु तमस्समस्तमभितो नानामहीपालिना
रम्याण्यञ्जलिवारिजानि मुकुलीभावं मुहुर्लेभिरे॥ सकललोकाधिपत्यं महाभाग्यमिति वयम् यथा
रामे राजनि 'मेघनादविहितादाज्ञानतं स्वाननं प्रक्षिप्यामरराङ्गलान्तरसिता सङ्कोचभावां जहौ । शेषो भोगवतीमतीवमुदितस्सत्याभिषां पालयन्
राजानो बिरुदानि साधु दधिरे भूयोऽपि भूयोगिनः ॥ di) विश्वभराधिपत्यं यतन्महाभाग्यमुच्यते ॥(प्रतापरुद्रीये-काव्यप्रकरणम्) ii) सर्वातिशायिराज्यत्वं महाभाग्यमुदाहृतम् ।। (रसार्णवसुधाकरः-प्र. वि)
1 जनितेव-द - मुनयो ह्यमुह्यन्-म • मेघनादविहिता राज्ञा नतं-म । प्रोक्षिप्यामरराङ्गलान्तरसिरा सङ्कोचपाधां जहौ-म