SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 24 यथा अथ नायकगुणाः महाकुलीनतौज्वस्यादयो नायकगुणाः, तेषां स्वरूपमुदाहरणं च तत्र 'महस्कुले सम्भवो 'महाकुलीनत्वम् रघुदशरथश्रेष्ठैर्भूपैर्महद्भिरलङ्कृते हरिरिह कुले रामो भूत्वा रखेरकलङ्किनः । कविवरव चोवीचीभङ्गीकृतस्तुतिपात्रतां स्वयमवतरस्यान्यस्यापि प्रयाति सुदुर्लभाम् ॥ आकारसम्पत्ति' रौज्वल्यम् । यथा लोra faraमाणे 'तारिसविहमी रामसौढ़ए | लऊबरोण णआरगहिदो अणिगंव वि विअणिदो अंगंगो || 2i) महाकुलीनता नाम कुले महति सम्भवः अलङ्कारराघवे ii) कुले महति सम्भूतिः कुलीनत्वमुदाहृतम् ॥ 3 i) रूपसम्पन्नदेहत्व मौज्वल्यै परिकीर्त्यते ॥ 1 महति कुले - त • तालिस विवह्मि (प्रतापरुद्री - काव्यप्रकरणम्) (र. सु. प्र. वि . ) (प्रतापरुद्रीय - काव्यप्रकरण) ii) औज्वल्यं नयनानन्दकारित्वं कथ्यते बुधैः ॥ (र. सु. प्र. वि) -द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy