________________
24
यथा
अथ नायकगुणाः
महाकुलीनतौज्वस्यादयो नायकगुणाः, तेषां स्वरूपमुदाहरणं च तत्र 'महस्कुले सम्भवो 'महाकुलीनत्वम्
रघुदशरथश्रेष्ठैर्भूपैर्महद्भिरलङ्कृते हरिरिह कुले रामो भूत्वा रखेरकलङ्किनः । कविवरव चोवीचीभङ्गीकृतस्तुतिपात्रतां स्वयमवतरस्यान्यस्यापि प्रयाति सुदुर्लभाम् ॥
आकारसम्पत्ति' रौज्वल्यम् । यथा
लोra faraमाणे 'तारिसविहमी रामसौढ़ए | लऊबरोण णआरगहिदो अणिगंव वि विअणिदो अंगंगो ||
2i) महाकुलीनता नाम कुले महति सम्भवः
अलङ्कारराघवे
ii) कुले महति सम्भूतिः कुलीनत्वमुदाहृतम् ॥
3
i) रूपसम्पन्नदेहत्व मौज्वल्यै परिकीर्त्यते ॥
1 महति कुले - त
• तालिस विवह्मि
(प्रतापरुद्री - काव्यप्रकरणम्)
(र. सु. प्र. वि . )
(प्रतापरुद्रीय - काव्यप्रकरण)
ii) औज्वल्यं नयनानन्दकारित्वं कथ्यते बुधैः ॥ (र. सु. प्र. वि)
-द