SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नायकप्रकरणम् नायकप्रकरणम् कविवर्ण्यमानगुणाधिकरणत्वाभावात् । न च परब्रह्म नायक एवेति वाच्यम्। किंबहुना ! 'वेदान्ता अपि ब्रह्मरतिपादकतया परमुत्कृष्यन्त इत्यालङ्कारिक विद्यानाथोक्तिरिति चेन्मैवम् । अर्थ बुद्ध्वा शब्दरचनायाः अभावेऽपि देवतावरलब्धसारस्वतकवेः कवित्ववत् परमेश्वराधीन निगमम त्रेण तस्य कवित्वासम्भवात्। तस्य तद्वर्ण्यमानगुणाधिकरणत्वात् गुणासत्व. कल्पिताः कल्पिता भवन्तु । 'तादृशगुणाधिकरणत्वं परब्रह्मणस्सम्भवत्येव । अन्यथा नायकत्वमपि निर्धर्मके न स्यात् । अत एव निर्गुणब्रह्मवादिनं प्रति नोक्तान्यतरासिद्धिः। कल्पितगुणैरपि ब्रह्मणो गुणत्वसिद्धेरिति सर्व निरवद्यम् । अशेषपृथ्वीवलस्य पार्थिवो यथा च हारस्य यथा च सन्मणिः । तथा प्रबन्धप्रवरस्य सत्कवेः विभाति रामः परमेकनायकः ॥ 1 प्रतापदीये-काव्यप्रकरणे-उक्तमिदं वाक्यम् । . विद्यानाथोक्तेरिति-द • अर्थ बुद्ध्वा रचनायाः-द • निर्गममात्रेण-त 5 कवित्वसुलमत्वात् । तस्य-त • कल्पिता वा भवन्तु-त ' तदधिकरणत्वं परब्रह्मणः-त .... • यथोच्चहारस्य-त.
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy