SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 20 तत्राद्ये वक्तव्यम् । किं सर्वगुणवान् नायक, कत्तिपयगुणवान् वा । गुणवस्त्वमात्राधारो वा नाद्यः । मध्यमाधमनायकयोरव्याप्तेः । न द्वितीयः । उत्तमनाय के अव्याप्तेः । न तृतीयः । विदूष कचेटिकादावतिव्याप्तिप्रसङ्गात् । तस्यापि यत्किञ्चिगुणाधिकरणात् । न च नायक गुणाधिकरणत्वं नायकत्वमिति 'अतो न शिभूली लक्षणं युक्तम् । वाच्यम् । आत्माश्रयप्रसङ्गात् । किं वा । द्वितीयतृतीययोरपि वक्तव्यम् । किं नायकलक्षणे एते ! तत्स्वरूपकथनमात्रपरे । आद्येऽपि किं लोकनायकलक्षणं, किं वा कृतिनायकलक्षणम् । नाद्यः । अधार्मिक म्लेच्छादेरपि लोकनायकत्वदर्शनात् । द्वितीये वीरशान्नायके अव्याप्तिः । तस्मिन् शौर्यादिधर्मासम्भवात् । किञ्च प्रहसनभाण दिनाय के पाषण्डविधूर्नादो अव्याप्तम् । तत्र धर्मपरत्वाद्यसम्भवात् । ननु उत्तम नायकस्यैवेदं लक्षणद्वयमस्तु । ततो न वीरशान्तादौ 4 3 * तत्र नायको गुणवान् पुमान् । तद्गुणास्तु महाभाग्यमौदार्य स्थैर्यदक्षते । ओज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता ॥ कृतज्ञत्वं नयज्ञत्वं शुचिता मानशालिता । तेजस्विता कलावस्त्वं प्रजारञ्जकतादयः || एते साधारणाः प्रोक्ता नायकस्य गुणा बुधैः । 1 ततो न-त 3 अलकारराघवे अधार्मिकम्लेच्छा देर खिललोक—त 4 अव्याप्तेः - त • पाषण्ड विठादौ - द (रसार्णवसुधाकरः - प्रथमो विलासः - ६१-६३)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy