SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नायक निरूपणम् नायक निरूपणम् अलङ्कारो मुख्यो हरिणनयनानां तु पुरुषो कलैवालङ्कारो जगति पुरुषाणामनुपमः । कलालङ्काराणां प्रतिकलमलङ्कारवचसामलङ्कारो रामो जयति भुवनेऽनुत्तमतमः ॥ अथ सर्वप्रबन्धप्रतिष्ठा बीजभूततया नायको निरूप्यते । ननु 'नायको गुणवान् पुमानिति' रसार्णवसुधाकरकारः । 'आश्रितो धार्मिको शूरः कृतज्ञो रूपवान् युवा । तेजस्वी धैर्यगाम्भीर्य दक्षदौवार्य संशयः ॥ प्राज्ञश्वापि महाभागो नायकः परिकीर्तितः ॥ इति साहित्यचिन्तामणिकारः । "यशः प्रतापसुभगो धर्मकामार्थतत्परः । धुरन्धरो गुणाढ्यश्च नायकः परिकीर्तितः ॥ इति विद्यानाथः । 2* "नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ बुद्धघुत्साहस्मृतिप्रज्ञ | कला मानसमन्वितः । शुरो दृढश्व तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ 19 (दशरूपकं - द्वितीयप्रकाशः १-२ श्लो)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy