SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे न च मोक्षो वेदान्तशास्त्रारम्भफलमेव। नैतत्फलमिति वाच्यम् । 'अस्यापि तदन्तर्भावात् । न चैतस्य अलङ्कारशास्त्रन्य उभयमीमांसाशास्त्रान्तर्भावो न युक्त इति वाच्यम्। एकस्यापि पाणिनीयादिवदनेकशास्त्रोपकारकत्वसम्भवात्। आ एष शास्त्रारम्भानन्तरं शान्त्यादिविशिष्ठम्वर्गकामाद्यधि. कारभेदेन मीमांसाद्वयेऽपि प्रवृत्त्युपपत्तेः। न चैवमलङ्कारशास्रस्य श्रवण. विधिमूलत्यापत्तिरिति वाच्यम् । तदुमयसाधारणस्य वेदाध्ययनविधायका. ध्ययनविधिमूलत्वसम्भवे तन्मूलत्वानौचित्यात् । अत एवालङ्कारशास्त्रे शूद्रादीनामधिकार एव। ततः "उत्कृष्टप्रयोजनववादलङ्कारशास्त्रमारम्भ. जीयमिति सिद्धम् । आरम्भवादान्मुदितोत्ररामः संरंभशाली "सकलार्थयानः। सीतापरीरम्भविजम्भितोऽस्म दारम्भमेतं सफलं करोतु ॥ इति श्रीचरुकूरिकोण्डुमट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्व. प्रियसहोदरेग विरचितेऽलङ्कारराघवे उपोद्घातप्रकरणम् सम्पूर्णम् ।। 1 अस्यापि न वेद न्तर्भावात्-म 'न चैकस्य अलङ्कारशास्त्रस्य-त • अलङ्कारशास्त्रारम्भानन्तरं-त ' मीमांसाद्वयोऽपि-त ' श्रवणनिधिमूलस्वापत्तिरिति-म तदुभयसाधारणसर्ववेदाध्ययन-त १ लोकोत्कृष्टप्रयोजनवरंवात्-त • मुदितो प्रकाशं–त १ सकलार्थदाने-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy