SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उपोद्घातप्रकरणम् 17 अनुगतं फलम्। 'यथा शूदाध्ययनापत्तिः, तथा विवरणोज्जीविन्या 'प्रत्यपादीति द्रष्टव्यमिति सझेपः । तस्मात् सिद्ध स्वर्गादिसिद्धिरलहारशास्त्रारम्भप्रयोजनमित । तथा मोक्षोऽप्यलङ्कारशास्त्रारम्भप्रयोजनम् । तथा हि -- क्रियमाणेऽलङ्कारशास्त्रारम्भे तत्रत्यवृत्तिनिरूपणेन वेदान्तपदानां लक्षणादिवृत्तिज्ञानं फलति । गुणदोषनिरूपणेन सगुणनिर्दोष. वेदान्तज्ञानं सिद्धयति । अलङ्कारनिरूपणे विरोधाद्यलङ्कारज्ञानं सम्भवति । सगुणनिर्गुणत्वश्रुतिभिराह-ततो विरोधप्रतीतेः का.........स्त्वित्वाभ्यां परिच्छिन्नत्वाभ्यां.........लङ्कारान्तराण्यप्यूहनीयानि । तस्माद्विशेषतो वेदान्तार्थज्ञानमलङ्कारशास्त्रेण सिध्यति । तथा च तदर्थनिदिध्यासनाद्यनुभवादि......परिहारः। तथा सति द्वितीयत्वाद्वितीयत्वयोर्विरोध. व्यवहारपरमार्थत्वाभ्यां तत्परिहारात्। तथा अणोरणुत्वस्य महतो महत्त्वस्य विरोधे दुर्बोधत्वापरिच्छिन्नत्वाभ्यां तत्परिहारात् । एवमलङ्कारान्तण्यप्यूहनीयानि । तस्माद्विशेषतो वेदान्तार्थज्ञानमलङ्कारशास्त्रण सिध्यति । तथा च तदनिदिध्यासनाद्यनुभवादि सामग्रीनिरपाया रसाभिव्यक्तिरूपा मुक्तिः फलति । 1 यथा न शुद्राध्ययनापत्तिः-त २ प्रत्युदाहरणादिति द्रष्टव्यमिति-त ' स्वर्गां दिसिद्धम् अलङ्कार-म • गुणदोषनिरूपणे सगुणो निर्दोष-म B 'ततो विरोधप्रतीतेः' इत्यारभ्य....परिहारः इत्यन्तो भाग:-'त' पुस्तके नास्ति। • i) सामग्रीनिरपाया मुक्तिः-म ___ii) सामथ्यनिरपाया रसाभिव्यक्तिरूपा-द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy