________________
16
।
नियोज्य विशेषणत्वाभावेऽप्यधिकारिविशेषणत्वसम्भवेन अर्थावबोधक' मस्त्येव । तत्राधिकारात् । न चैवं होमाध्ययनापत्तिः । सामभागपरिच्छेदार्थ तदुपपत्तेः । न चैवं वैरूप्यापत्तिः 'न । गत्यन्तराभावे "तस्यानङ्गीकारात् । न च अध्यापनविधिप्रयुक्तिरध्ययन' विधिश्शङ्कनीया । 'विवरणोज्जीविन्या'तृतीयवर्णकेऽस्माभिर्बहुविधा निराकृतत्वात् । नन्वक्षरावाप्तिरेवाध्यायफऊमस्थिति चेन्न । तस्याप्यर्थावबोधद्वारवै फलत्वात् तदनतिक्रमणात् । न चैवं ब्राह्मगादे "राजसूय वाक्याद्यनध्ययनापतिः । क्षत्रियादेरर्थो देशार्थ ब्राह्मणस्य "राजसूयवाक्याद्यध्ययनोपपत्तेः । राज्ञापि 2 कर्म ज्ञाला तत्पालनार्थं बृहस्पतिपदवाक्याद्यध्ययनमुपपद्यते । वैश्यस्यापि बहुपरिज्ञातृत्व कीर्ति सिद्ध्यर्थं बृहस्पतिपदवाक्याध्ययन" मुपपद्यते । सर्वथा तावदर्थावबोधः सर्वत्र
1
(i) विशेषणस्वभावेऽपि -
ii) विशेषणत्वाभावेऽप्यस्त्राङ्गी कार्यत्वादप्यधिकारि विशेषणत्व संभवेन-द
* मस्यैव-म
'होमाद्यनध्ययनापत्तिः:--त 4 सामभावपरिच्छेदार्थ---म
-त
' 'न' इति 'तद्' प्रत्योः नास्ति ।
6
तस्याप्यङ्गीकार्यत्वात् — त
अलङ्कारराघवे
10
7 विधेश्शङ्कनीया – द
8 बहुधा—द
9 न चाक्षरावाप्तेरेव - त
राजन्याय - द
11
राजन्याय - द
22 कर्म ज्ञात्वा तत्पालनाथ बृहस्पतिपद - त 1" उपयुज्यते—त