SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 16 । नियोज्य विशेषणत्वाभावेऽप्यधिकारिविशेषणत्वसम्भवेन अर्थावबोधक' मस्त्येव । तत्राधिकारात् । न चैवं होमाध्ययनापत्तिः । सामभागपरिच्छेदार्थ तदुपपत्तेः । न चैवं वैरूप्यापत्तिः 'न । गत्यन्तराभावे "तस्यानङ्गीकारात् । न च अध्यापनविधिप्रयुक्तिरध्ययन' विधिश्शङ्कनीया । 'विवरणोज्जीविन्या'तृतीयवर्णकेऽस्माभिर्बहुविधा निराकृतत्वात् । नन्वक्षरावाप्तिरेवाध्यायफऊमस्थिति चेन्न । तस्याप्यर्थावबोधद्वारवै फलत्वात् तदनतिक्रमणात् । न चैवं ब्राह्मगादे "राजसूय वाक्याद्यनध्ययनापतिः । क्षत्रियादेरर्थो देशार्थ ब्राह्मणस्य "राजसूयवाक्याद्यध्ययनोपपत्तेः । राज्ञापि 2 कर्म ज्ञाला तत्पालनार्थं बृहस्पतिपदवाक्याद्यध्ययनमुपपद्यते । वैश्यस्यापि बहुपरिज्ञातृत्व कीर्ति सिद्ध्यर्थं बृहस्पतिपदवाक्याध्ययन" मुपपद्यते । सर्वथा तावदर्थावबोधः सर्वत्र 1 (i) विशेषणस्वभावेऽपि - ii) विशेषणत्वाभावेऽप्यस्त्राङ्गी कार्यत्वादप्यधिकारि विशेषणत्व संभवेन-द * मस्यैव-म 'होमाद्यनध्ययनापत्तिः:--त 4 सामभावपरिच्छेदार्थ---म -त ' 'न' इति 'तद्' प्रत्योः नास्ति । 6 तस्याप्यङ्गीकार्यत्वात् — त अलङ्कारराघवे 10 7 विधेश्शङ्कनीया – द 8 बहुधा—द 9 न चाक्षरावाप्तेरेव - त राजन्याय - द 11 राजन्याय - द 22 कर्म ज्ञात्वा तत्पालनाथ बृहस्पतिपद - त 1" उपयुज्यते—त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy