________________
अलङ्कारशास्त्रारम्भप्रयोजनम्
13
ज्ञानं फलति । तेन वेदार्थानुष्ठाने स्वर्गादिसिद्धिः प्रयोजनम्। नच वैदिकालङ्कारज्ञानस्यानुष्ठानोपयोगाभाव'श्शक्यशकः ।
___ 'वायुर्वै क्षेपिष्ठा देवते' त्यादौ क्षेपिष्ठत्वादेः स्वभावक्तेः. कर्मप्राशस्त्यव्यञ्जनद्वारा प्रवृति विशेषप्रयोजकत्वेनोपयोगसम्भवात्। इयांस्तु विशेषः । क्षेपिष्ठ. स्वादेः प्राशस्त्यरक्ष्यकत्वमिति मीमांसकाः। तद्व्यञ्जकत्वमित्यालकारिकाः इति । एवमिह द्युमत्तमं वद जयतामिव 'दुन्दुमि ग्राहणे तदिदर्थ वरेऽथ योषा जारमिव प्रियमथैते मानव इवोत्तिष्ठन्तीन्यादिवलकारस्याप्युपयोगः ऊहनीयः । न च वेदे गुणानामभावः। 'अग्निना रयिमश्नवत्पोषमेव दिवे दिवे' इत्यादौ श्लेषप्रसादादिगुणदर्शनात्. । ननु तथापि वेदे निर्दोषत्वज्ञानं न सम्भवति । "मा मातरममुयापत्तावेक' इत्यादी ग्राम्योक्तिदर्शनात् । वा तुभिस्तवेचिषम' इत्यादौ सन्धिदर्शनाच्चेति चेन्न। ग्राम्योक्त्यादेः
1 शक्यश्शक्यः-त • i) क्षेपिष्ठत्वादिः स्वभावोक्तेः-त
ii) क्षेपिठत्वादिस्वभावोक्तेः-द ' विशेषकत्वेनोपयोगसंभवात्-त * दुन्दुभिः श्रावणेव-त • तदिदर्थ वरेण्य योषा-म • j) ह्रियम्-म
ii) प्रियमित्यादिष्वलङ्कारस्याप्युपयोगः-त ' मायातत्त्वममुयापत्तवेक इत्यादौ-त si) वज्रक्रतुभिस्तवे-द
ii) वय विषम इत्यादौ-त 'कुसन्धिदर्शनाच्च-त