________________
10
प्रारिप्तिसमाप्तिकामो
मङ्गलमाचरेदित्यनुमितौ आगमस्यैव प्रमाण
त्वात् । न च तदनुमापकाभावः । मङ्गलाचारयुक्तानामित्यादि. स्मृतेरेव तदनुमापकत्वात् । न च मङ्गलानिरुक्तिः 'प्रारिप्स्तिपरिसमायुद्देश. प्रवृत्तप्रधानकर्मङ्गलमिति निर्वचनात् । ननु विशिष्या परिचयान्मङ्गले " प्रवृत्तिश्च स्यादिति चेन्न । 'बुद्धिस्थ मङ्गले स्वाध्यायाध्ययनवत्प्रवृत्त्युपपत्तेः । "अन्यथा स्तुतिमाचरेदिति ईदृशागमकल्पनायामपि तद्घोषतादवस्थ्यम् । शिवरामादिस्तुतेरनुपस्थितत्वात् । तदिदं मङ्गलं ग्रन्थान्तरेऽपि तदनुष्ठानात् । नाप्युदी व्याङ्गम् । प्रागपि तदनुष्ठानात् । न चोभयविधं मङ्गलमिति शङ्कनीयम् । प्रधानमेव नाङ्गम् । 'अङ्गत्वेन हि न तावत् सन्निपात्यङ्गम् । लेखनीपत्र दिवत् करणशरीर निर्वर्तकःबामावादारादुपकारकत्वेऽपि न प्राच्याङ्गम् । ग्रन्थान्तरेऽपि तदनुष्ठानात् । नाप्युदी च्याङ्ग । प्रागपि तदनुष्ठानात् । न - चोभयविधं मङ्गलमित शङ्कनीयम् । " मध्याचरितमङ्गतदुभयवहिर्भावे प्रसङ्गात् । अतो लघवात् प्राधान्यमेव कल्पयितुं युक्तमिति युक्तं मङ्गलाचरणमिति सङ्क्षेपः । प्रपञ्चस्त्वस्मत्कृतशास्त्र चूडामणिविवरणोज्जीविन्योः
द्रष्टव्यः ।
1
नुमितागमश्यैव तन्त्र मानत्वात् — द
" प्रारिप्तिसमाप्त्युद्देशेन प्रवृत्तप्रधानकं मलमिति - द
8. प्रवृत्तिर्न स्यादिति-त
-
" बुद्धिकृत मङ्गले - त
अन्यथा देवतास्तुतिमाचरेदिति - द
6 अङ्गत्वे हि न
7 मध्याचरितस्य मङ्गलस्य तदुभय—त
• बहिर्भावप्रसङ्गात्–त
5
अलङ्कार राघवे