________________
मङ्गलाचरणविचारः
ज्ञानवदनुष्ठय सगुणमङ्गलस्यैव समाप्तिहेतुत्वाद । यदज्ञकृतं मङ्गलं न तदज्ञानवदनुष्ठेयम् । यत्र कृतेऽपि मङ्गले समाप्त्यभावः न तत्र साद्गुण्यम् । तस्य फलानुमेयत्वात्। अतो नान्वयव्याभिचारः। नास्तिकानुष्ठित समाप्तावपि जन्मान्तरीयमङ्गलाचरणानुमानात् । नन्वेवं तर्हि सिद्ध तत्र' जन्मान्तरीयमझले व्यभिचाराभावेन हेतुत्वप्रसिद्धिः। सिद्ध च हेतुत्वा तत्र जन्मान्तरीयमङ्गलादेरनुष्ठानमित्यन्योन्याश्रय इति चेन । इष्टसाधनताज्ञानादेः प्रवृत्तिहेतुस्वाभावप्रसङ्गात । विनापीष्टसाधनताशा सघोबातल स्तन्य. पानादौ प्रवृतिदर्शनात्। न च तत्रापि ; जन्मान्तरीयव्याप्तिस्मरणमस्त्येवेति न व्यभिचार इति वाच्यम् । अन्योन्याश्रयत्वप्रसङ्गात् । सिद्धे सत्र अन्मानगरीयव्याप्तिस्मरणे व्यभिचाराभावेन हेतुत्वग्रहः। सिद्ध हेत्वग्रहे तत्र जन्मान्तरीयव्याप्तिस्मरणकल्पनमिति । तथा चात्र परस्य यः परिहारः स "एवास्माकमपीति न कोऽपि दोषः । वस्तुतः त्वन्मते नान्योन्याश्रयदोषः। वक्ष्यमाणन्यायेनागमगम्यफलेनान्वयव्यतिरेकापेक्षा । अतः न च तत्र प्रमाणाभावः ।
1 नापि व्यतिरेकव्यभिचारः नास्तिकानुष्ठितसमाप्तावपि-इति 'त' पुस्तके अस्ति ।
अन्यत्र नास्ति। . अत्र जन्मान्तरीयमङ्गले-'त' ' जन्मान्तरीयमङ्गलव्यभिचाराभावेन-'द' ' न च तत्रापि इत्यारभ्य व्याप्तिस्मरणकल्पनमितिपर्यन्तं-'त' पुस्तके एवमस्ति
-'न च तत्र जन्मान्तरीयसमाप्तिस्मरणकल्पनमिति' । तत्र जन्मान्तरीय-त • तथा च तत्र परस्य-त ' एवास्माकमत्रापीति-त.
मानाभावः-त