SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 'सम्भवत्स्वपि दोषेषु 'रामनामाङ्कनादिह । ग्रन्थे सुपुरुषैस्सम्यग्युज्यते कर्तुमादरः " तदुक्तम् इति ॥ " सपङ्कापि कवेर्वाणी हरिनामाङ्किता यदि । सादरं गृह्यते सद्भिः शुक्तिर्मुक्तान्विता यथा ॥ 'साहित्य सीमाध्वनि चेबुभुत्सुः मीलन्महापापभिदोद्यमी चेत् । अलङ्कारराघवे 'सम्भवत्स्वपि दोषेवित-मदीये प्रन्थे बहवो दोषा यद्यपि सम्भवन्त्येव अवापि रामनामाङ्कनात् अस्य प्रन्थस्य दोषा दूरीभवन्त्येव, सज्जना अपि अत्र आदरं कुर्वन्त्येव इति ग्रन्थनाममहिमानं कथयति । , ॥ ८ ॥ 'पापीति - दोषयुतापि कवेर्वाणी, हरिनामाङ्कनमहिना, मुक्तान्विता शुक्तिर्यथा जनैः सादरं गृह्यते, तद्वत् सहृदयैः सादरं गृह्यत एव । भगवन्नामबलं तादृगिति नामकरणौचित्यं पुनः स्पष्टयति । ' रामनामाङ्किता इह त कर्तुमादरान्-अ 8 ' 'त' प्रतौ नास्ति । " साहित्य सी माध्वनीति - साहित्य सीमामार्गे बोद्धुमिच्छुः चेत्. महापातकच्छेदने कार्योन्मुखश्चेत् मङ्गलविशेषप्राप्तिविषये अत्यन्नाभिलाषु कश्चेत्, तदा अस्मिन् अलङ्कारराघवे मन्ये उत्सुको भव ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy