________________
'आरक्षकं भक्तजनालयानाम् अधीश्वरश्वावनि मण्डलानाम् ।
8
आराध्यदेवं निखिलासुराणां धानुष्कमेकं हृदि धारयामि
"गुरुपादाम्बुजद्वन्द्वं प्रणम्य दृढभक्तितः । अलङ्कारं कवीशानां कुर्वेऽलङ्कारराघवम् ॥
•
तेषां भक्तजनालयानाम्
-
1
'आरक्षक मिति — भक्तजनानाम् आलयाः, मारक्षकं - संरक्षकमिति । अथवा भक्तजना एव आलयाः, तेषां आरक्षकमिति । भूमण्डलाधिपतिं समस्तदेवानां पूजनीय देवं श्रेष्ठं धनुर्धरं हृदये ध्यायामि इति । अत्र धानुष्कम् इति पदेन धनुर्धरः श्रीरामः एव विवक्षितः । एकम् इत्यस्य मुख्यमित्यर्थः । 'एके मुख्यान्य केवला ' | इत्यमरः । 'श्रीरामं हृदि भावयामि' इत्यनुक्त्वा 'धानुष्कं धारयामि' इति वचनात् श्रीरामः इत्यर्थः व्यङ्ग्यः । 'अलङ्कारराघवमिति' ग्रन्थनामनिर्देशात् श्रीराममङ्गलमत्र उचितदेवतामङ्गलं भवति । 'धन्वी धनुष्मान् धानुष्को निषङ्गय स्त्री धनुर्धरः' इत्यमरः ।
5
8 मण्डलस्यत
गुरुपादाम्बुजद्वन्द्वमिति - देवतानमस्कारानन्तरं, गुरुपादवन्दनं कर्तव्यं ततः स्वकीयकृतिरच नात्रिषयः वक्तव्य इति मत्वा वदति गुरुपादाम्बुजद्वन्द्वमिति
अलकारर पबे
114 11
निखिळामराणाम्—त
धारयामः -अ
॥ ६॥