________________
मङ्गलाचरणविचारः
'माङ्गल्यमेवानिशमादधानं
भक्तेषु नीलारुणशुभ्रनेत्रम् । वपुर्दधत्कुङ्कुमभूरिलिप्तं
वियोगहीनं मिथुनं भजामः
॥३॥
"आह्लादयन्ती मधुरं विपश्चीम्
___आनादयन्तीमपि 'गीतिभेदैः । . आपादयन्ती करुणां विरिञ्चम्
आमोदयन्तीं कलयामि देवीम् ।
॥४॥
अर्धनारीश्वरमाळपद्यमिदं नमस्कारपूर्वकमाळम् । भक्तान् प्रति पार्वतीपरमेश्वरौ सततं मानल्यदायको। नीलारुणशुभ्रनेत्रविशिष्टौ, अनरूप. कुङ्कुमलिप्तशरीरौ, वियोगरहितौ च भवतः । एतादृशौ दम्पती भजामः इति भावः । अत्र 'वियोगहीनं मिथुनम, इति कथनात् 'पार्वतीपर. मेश्वरौ व्यङ्ग्यात्मना ज्ञायते ।
'सन्तोषदायिनी वीणां विविधगीवभेदैः मधुरम् भानादयन्तीम् , करुणादायिनी चतुर्मुखसन्तोषदायिनी देवी सरस्वती कलयामीत्यर्थः । वाग्देवतानमस्कारोऽयम् ।
' आवादयन्तीम्-त 'गीतभेदैः-त • आवादयन्तीम्-त