SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ मङ्गलाचरणविचारः 'माङ्गल्यमेवानिशमादधानं भक्तेषु नीलारुणशुभ्रनेत्रम् । वपुर्दधत्कुङ्कुमभूरिलिप्तं वियोगहीनं मिथुनं भजामः ॥३॥ "आह्लादयन्ती मधुरं विपश्चीम् ___आनादयन्तीमपि 'गीतिभेदैः । . आपादयन्ती करुणां विरिञ्चम् आमोदयन्तीं कलयामि देवीम् । ॥४॥ अर्धनारीश्वरमाळपद्यमिदं नमस्कारपूर्वकमाळम् । भक्तान् प्रति पार्वतीपरमेश्वरौ सततं मानल्यदायको। नीलारुणशुभ्रनेत्रविशिष्टौ, अनरूप. कुङ्कुमलिप्तशरीरौ, वियोगरहितौ च भवतः । एतादृशौ दम्पती भजामः इति भावः । अत्र 'वियोगहीनं मिथुनम, इति कथनात् 'पार्वतीपर. मेश्वरौ व्यङ्ग्यात्मना ज्ञायते । 'सन्तोषदायिनी वीणां विविधगीवभेदैः मधुरम् भानादयन्तीम् , करुणादायिनी चतुर्मुखसन्तोषदायिनी देवी सरस्वती कलयामीत्यर्थः । वाग्देवतानमस्कारोऽयम् । ' आवादयन्तीम्-त 'गीतभेदैः-त • आवादयन्तीम्-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy