SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ 277 गुणप्रकरणम् अथ गुणा निरूप्यन्ते ननु काव्यशोभायाः कर्तारो धर्माः गुणाः इति वामनरुद्रटौ ॥ रसोऽङ्गिसमवेतैर्येधमरुत्कर्षमभुते। . शौर्यादिभिर्यथैवात्मा ते गुणाः कथिता बुधैः॥ इति साहित्यचिन्तामणिकारः। अङ्गिनि रसे स्थिता ये विभ्रत्युत्कर्षहेतुतां सततम् । आत्मनि शौर्यादय इव ते नामैते गुणाः कथिताः॥ इत्येकावलीकारः॥ ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः ॥ इति 'काव्यप्रकाशिकाकारः॥ काव्योत्कर्षहेतुर्गुण इत्यन्यैर्वण्यन्ते। तत्र नायन्तलक्षणे युक्ते। भदोषौ सगुणौ सालङ्कारौ काव्यमिति उक्तः काव्यस्वरूपस्य गुणघटितत्वात् गुणस्वरूपस्य च काव्यघटितत्वादन्योन्याश्रयप्रसङ्गात्। किञ्च मलद्वारे कविवर्ण्यगुणादिषु अतिव्याप्तिः। तेषामपि काव्योत्कर्षहेतुत्वात् । किञ्च गुणमेलके अतिव्याप्ति को वारयेत् ! 'तस्य ..... तद्वेतुत्वात्। न 1 काव्यप्रकाशकारः-त ५ मध्ये त्रुटितः
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy