________________
दोषनिरूपणम्
- 263
सुलभा पापसम्पत्तिः दुर्लभम्सुकृतोदयः। ' सुकुर्वन्ति वृथा राम त्वमन्यान्यात्मताकरः ॥२६२ ॥
मत्र हे राम पाषाणस्य स्त्रीरूपापादकतया अन्यस्व मन्यात्मतासम्पादके त्वयि सुलभपापान्यपि मुवतीकुर्वति सति मुकृतिनो बहुप्रयासैः सुकृतं पृथा सम्पादयन्तीत्ययमर्थो विवक्षितो न सम्पूर्ण इत्यसम्पूर्णता ।
सुलभान्यपि पापानि सुकुतीकुर्वति त्वयि।
सुकुर्वन्ति वृथा राम प्रयास भुवने जनाः॥ इति ॥ २६३ ॥ सम्यक् पाठः ॥ (viii) यत्र मध्ये वाक्यान्तरमुपक्षिप्यते 'तद्वाक्यगर्भितम् ॥ यथाप्रक्षाल्य मे हृदयपङ्कहावलग्नं
"पद्धं त्वदडियघटनाभ्रनदीजलेन । पीठे वसन्ति भुवने विमले महान्तः
तिष्ठ त्वमत्र सुचिरं ननु रामचन्द्र ॥२६४ ॥ अत्र हृदयाम्बुजपीठे मुचिरं तिष्ठेति वाक्यमध्ये पाठे वसन्तीति वाक्यान्तरप्रयोगात् वाक्यगर्मितम् ।।
तृतीयचतुर्थपादयोर्व्यत्यये सम्यक् पाठः ॥
(प्र. रु. दो. प्र.)
1 तद्वाक्यगभितं यस्य मध्ये वाक्यान्तरं भवेत् • पकं त्वदझिघटनाभनदीजितेन'पीठेऽपि सन्ति भुवने-म