________________
दोषनिरूपणम्
बालापशब्दरचनामुदितः पिता तद
मद्दुष्टवाक्यविनुतैरतिमोदमानः
ङ्गानुषङ्गिमलक्लप्तिमिवातिरूढाम् ।
अत्र दुरुत्तरां क्रियामित्यनेन दुष्क्रियाशब्दोपस्थितौ तेन दुष्कर्मरूपार्थ प्रतीतेः नेयार्थत्वम् ॥
सर्वात्मना शमय राघव दुष्क्रियां मे इति सम्यक्पाठः ॥
६) 'शब्दशास्त्रविरुद्धं च्युतसंस्कारम् ।
यथा
'आरभ्य जन्मारचितानशेषान्
सर्वां क्रियां शमय राम दुरुत्तरां मे ॥ २४० ॥
at जगत्पालन लोपशक्ति- -
1
र्भवेत लोकेश्वर कुण्ठिता ते ॥ २४१ ॥
भत्र भवेतेति मवतेत यामात्मनेपदं च्युतसंस्कारम् ॥
2
दोषान् मदीयन् हर राम रक्ष ।
भवेत् त्रिलोकीश्वरेति सम्यक्पाठः । ७) सन्दिग्धार्थप्रतीतिकरं सन्दिग्धम् ।
3
253
11
(का. प्र. ७उ).
च्युतसंस्कृति - व्याकरणलक्षणहीनम् ॥
आरब्ध जन्मा-त
सन्दिग्धं तन्मतं यत् स्यात् सन्दिग्धार्थप्रतीतिक्कृत् ।
!
(प्र.रु. दो. प्र.)