SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपणम् बालापशब्दरचनामुदितः पिता तद मद्दुष्टवाक्यविनुतैरतिमोदमानः ङ्गानुषङ्गिमलक्लप्तिमिवातिरूढाम् । अत्र दुरुत्तरां क्रियामित्यनेन दुष्क्रियाशब्दोपस्थितौ तेन दुष्कर्मरूपार्थ प्रतीतेः नेयार्थत्वम् ॥ सर्वात्मना शमय राघव दुष्क्रियां मे इति सम्यक्पाठः ॥ ६) 'शब्दशास्त्रविरुद्धं च्युतसंस्कारम् । यथा 'आरभ्य जन्मारचितानशेषान् सर्वां क्रियां शमय राम दुरुत्तरां मे ॥ २४० ॥ at जगत्पालन लोपशक्ति- - 1 र्भवेत लोकेश्वर कुण्ठिता ते ॥ २४१ ॥ भत्र भवेतेति मवतेत यामात्मनेपदं च्युतसंस्कारम् ॥ 2 दोषान् मदीयन् हर राम रक्ष । भवेत् त्रिलोकीश्वरेति सम्यक्पाठः । ७) सन्दिग्धार्थप्रतीतिकरं सन्दिग्धम् । 3 253 11 (का. प्र. ७उ). च्युतसंस्कृति - व्याकरणलक्षणहीनम् ॥ आरब्ध जन्मा-त सन्दिग्धं तन्मतं यत् स्यात् सन्दिग्धार्थप्रतीतिक्कृत् । ! (प्र.रु. दो. प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy