________________
252
अलकारराघवे
यथासपदि समिति मुक्ताः कौशिकादिष्टमन्त्रैः ...
हरिपदपरिद्रष्टा रामबाणोरगेन्द्राः। प्रययुरधिक'तृप्ति शल्यवक्त्रैः प्रपीतैः
· सकलसुकृतलोकप्राणवायूपहारैः ॥ २३८ ।। अत्र राक्षसपरपुण्यशब्दार्थे सुकृतलोकशब्दो असमर्थः । ' सकलबुधौरीति सम्यक् पाठः । . . . . . ." ४) पादपूरणमात्रं निरर्थकम् ॥ यथा
"पौलस्त्यादीनतिभयकरान् पापं पुरुषान् कृपापात्रे ... ते वै मयि निपतितान् पातकभरान् ।। क्षणात्संहृत्योर्वीमिव मम तनूमानतनुलधु गुरो त्वं राम स्याः लघुरितरथाशेषभुवने ॥ २३९ ।।
भत्र वै शब्दो निरर्थकः । कृपायाः पात्रे त इति सम्यक्पाठः ।। ५) "स्वसङ्केतमात्रप्रसिद्धो नेयार्थम् ॥ . . . . . . . यथा-
. ... ... ... ............ वृत्ति शल्यवक्त्रैः-म. ' (i) स्वसङ्केतमात्रे प्रसिद्धार्थ नेयार्थम्-त (ii) निरूढाः लक्षणाः काश्चित सामर्थ्यात् समिधानवत् ।
क्रियन्ते साम्प्रतं काश्चित काश्चिन्नव स्वशक्तितः ॥ . इति यत् निषिद्ध लाक्षणिकम् ॥
(तन्त्रवार्तिके ३-१-६-१२) *सर्वत्र मातृकास पाठदोषाः दृश्यन्ते ।