SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे १) तत्र 'कविभिरप्रयुक्तमप्रयुक्तत्वम्। . यथावचन्ति वेदान्तिवचासि रामं . न मुख्यवृत्त्या मुखरं सुराणाम् । तमेकमालापशतैः किमत्र चेतोऽपि चेतोविचलन्न वेदः ॥ २३६ ॥ अत्र वचन्तीत्यप्रयुक्तदोषः। वदन्तीति समक् पाठः। २) प्रकृतानुभयुक्तार्थमपुष्टार्थम् यथा• दिवि सूर्य इवाम्नायैरपतीनों रपूनमः । रेजे रघुकुले साकं बादशार्धासोदरः ॥२३७ ॥ अत्र निवविवक्षायां हादसापिसोहरैः इति अपुष्टार्थः। त्रिभिः प्रियसहोदरेरिति । ३) सम्यक्पाठयोगमात्रप्रयुक्तमसमर्थम् । 1 अप्रयुक्तं तथा आम्नातमपि कविषिः नाइतम् (काव्यप्रकाश:-७ उल्लास १४४) ' वेदोऽपि-1 * (i) योगमात्रप्रयुक्तं यदसमर्थ तदुच्चते। ___ (प्र.रु. दोषप्रकरणम्) (ii) असमर्थ-यत तदर्थ पठ्यते न च तत्रास्य शक्तिः । (का.प्र.७७)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy