________________
अलङ्कारराघवे
१) तत्र 'कविभिरप्रयुक्तमप्रयुक्तत्वम्। . यथावचन्ति वेदान्तिवचासि रामं .
न मुख्यवृत्त्या मुखरं सुराणाम् । तमेकमालापशतैः किमत्र
चेतोऽपि चेतोविचलन्न वेदः ॥ २३६ ॥ अत्र वचन्तीत्यप्रयुक्तदोषः। वदन्तीति समक् पाठः। २) प्रकृतानुभयुक्तार्थमपुष्टार्थम् यथा• दिवि सूर्य इवाम्नायैरपतीनों रपूनमः ।
रेजे रघुकुले साकं बादशार्धासोदरः ॥२३७ ॥
अत्र निवविवक्षायां हादसापिसोहरैः इति अपुष्टार्थः। त्रिभिः प्रियसहोदरेरिति । ३) सम्यक्पाठयोगमात्रप्रयुक्तमसमर्थम् ।
1 अप्रयुक्तं तथा आम्नातमपि कविषिः नाइतम्
(काव्यप्रकाश:-७ उल्लास १४४) ' वेदोऽपि-1 * (i) योगमात्रप्रयुक्तं यदसमर्थ तदुच्चते।
___ (प्र.रु. दोषप्रकरणम्) (ii) असमर्थ-यत तदर्थ पठ्यते न च तत्रास्य शक्तिः ।
(का.प्र.७७)