SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपणम् 249 पूर्वमीमांसाशास्त्रसिद्धमिति नेत्तरमीमांसाशास्त्रे 'तत्कारैः निरूपितमेवमेवेति । न च उपपातकादौ अतिव्याप्तिः । गुणत्वशब्देन श्लेषत्वादिन्यापकधर्मविशेषस्य ग्रहणात् उपपातकादीनां च तद्विरुद्धधर्माधिकरणत्वाभावात्। अतोऽनवा दोषलक्षणम् । इदच्च अनुगतोपाघिमात्रं न दूषकताबीजम् । अनेन कारणेन अनुद्भावनात् । किन्तु प्रयुक्तत्वं दोष इत्याद्याकारेणोद्भावनात् अप्रयुक्तत्वादिप्रातिस्विकरूपमेव दूषकताबी जम् । तत्रापि न्यूनपदादेः न्यूनपदत्व. मात्रेण न दूषकता। किन्तु गुणादोपदशानापन्ना गुणा दोषदशानापन्नन्यूनपदत्वादिरूपेणैव । तेन यत्र न्यूनपदं गुणः। गाढालिङ्गनवामिनीकृतकुचप्रोद्भिन्नरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलत्काञ्चीप्रदेशापरा । मामामानदमातिमामलमिति क्षामाक्षरोल्लापिनी सुप्ता किनु कृता नु किं मनसि मे लीना विलीना नु किम् ॥ २३४ ॥ इत्यादौ। तत्र तस्य न दूषकत्वं गुणदशग्नापन्नत्वात् । यत्र तन्न दोषो गुणः । 1 रत्नाकर : ५ किञ्च-त 3 दशापन्नत्वात-ल
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy