SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 245 अमर्षाप्रोतिबोधवितर्कमतिधृ तेक्रोधासूयामोहावेगामर्षगर्वमदोग्रता वीररसे व्यभिचारिणः। शान्तेऽपि मतिइदियो व्यभिचारिणो यथासम्भवम् ऊहनीयाः॥ - इति श्नी चरुकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसो ६रेण विरचिते अलङ्कारराघवे रसप्रकरणं 'समाप्तम् ।। निरूपणोनान्यमपारसांनां कृते न शृङ्गाररसाधिदैवम् । चतुर्थजन्ये शमहावतारः'प्रीति परां यातु रघुप्रवीर ।। - इति पद्यम् अहनीयाः इत्यनन्तरं त प्रतो दृश्यते 1 सम्पूर्णम्-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy