________________
रसप्रकरणम्
245
अमर्षाप्रोतिबोधवितर्कमतिधृ तेक्रोधासूयामोहावेगामर्षगर्वमदोग्रता वीररसे व्यभिचारिणः।
शान्तेऽपि मतिइदियो व्यभिचारिणो यथासम्भवम् ऊहनीयाः॥ -
इति श्नी चरुकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसो ६रेण विरचिते अलङ्कारराघवे रसप्रकरणं 'समाप्तम् ।।
निरूपणोनान्यमपारसांनां कृते न शृङ्गाररसाधिदैवम् ।
चतुर्थजन्ये शमहावतारः'प्रीति परां यातु रघुप्रवीर ।। - इति पद्यम् अहनीयाः इत्यनन्तरं त प्रतो दृश्यते
1 सम्पूर्णम्-त