________________
240
अलङ्कारराघवे
असमः ।
.
__धरारजोधूसरचारुहारं न ते पयोधावसितम्रमौलौ ।
आकृष्टचापस्य रघूत्तमस्य नेत्रान्तजातोऽरुणिमा निवृतः॥ २२९॥ अत्रामर्षय प्रथमः । भावसन्धिर्यथासुदुनिरोधैरवरोधरोदनैः
बहिः प्रभूतैरपि वीरमर्जितैः। पुरि क्षणं 'स्थातुमशक्नुवन् स्वयं
दशाननो निर्गतवान हतात्मजः ॥२३० ॥ अत्र विषादामर्षयोस्सन्धिः । भावशवलता यथा'णराशिआणइकुडोतुहमुंन्य
चदोलहो अ फलिदोष न खणेदे। दिईपि एवमपि एवं बिरो इदेमा
कान्तारिणा अवतादिशकं मुकं मे ॥ २३१ ॥
1 चित्रमशक्नुवन्--म *णं राशियाण ह कुतो तु ह मं झमं वचेदो वहे पथलि दोण णु
खणेदे। दिक्वापि पे थमयित्व इ लाम देमा कान्तारिणा अवहतादिशकं मुकं मे नुष्टजानकि कुतस्व मध्यमाम्व. चेतो रथोऽद्य फलिते न तु लक्ष्मणः ॥ दृष्टिप्रयेहमयैव विलोकितेय कान्ताकिणास्म वहतादिशनामकर्म ॥
-त प्रतो दृश्यते
L