SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 240 अलङ्कारराघवे असमः । . __धरारजोधूसरचारुहारं न ते पयोधावसितम्रमौलौ । आकृष्टचापस्य रघूत्तमस्य नेत्रान्तजातोऽरुणिमा निवृतः॥ २२९॥ अत्रामर्षय प्रथमः । भावसन्धिर्यथासुदुनिरोधैरवरोधरोदनैः बहिः प्रभूतैरपि वीरमर्जितैः। पुरि क्षणं 'स्थातुमशक्नुवन् स्वयं दशाननो निर्गतवान हतात्मजः ॥२३० ॥ अत्र विषादामर्षयोस्सन्धिः । भावशवलता यथा'णराशिआणइकुडोतुहमुंन्य चदोलहो अ फलिदोष न खणेदे। दिईपि एवमपि एवं बिरो इदेमा कान्तारिणा अवतादिशकं मुकं मे ॥ २३१ ॥ 1 चित्रमशक्नुवन्--म *णं राशियाण ह कुतो तु ह मं झमं वचेदो वहे पथलि दोण णु खणेदे। दिक्वापि पे थमयित्व इ लाम देमा कान्तारिणा अवहतादिशकं मुकं मे नुष्टजानकि कुतस्व मध्यमाम्व. चेतो रथोऽद्य फलिते न तु लक्ष्मणः ॥ दृष्टिप्रयेहमयैव विलोकितेय कान्ताकिणास्म वहतादिशनामकर्म ॥ -त प्रतो दृश्यते L
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy