SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 239 __ अयं हाम्यभूयिष्ठ. शृङ्गाररसाभासः ।। तिर्यग्गतशृङ्गाराभासो यथा- . हे कोक क्षणदामुखेन भवता विश्लषितां त्वत्प्रियां प्रातः प्राप्य पुननितान्तमुदितो 'विस्तीर्णपक्षाकुलः । कूजन् चुम्बितचञ्चुकोटि च मिथः पनान्तराले तया कृत्वा स्वैररतिं सुखं स्वपिषि ते पुण्यानि किं वर्णये ॥ २२७ ॥ एवमाभासान्तराण्यप्युदाहार्याणि || भावोदयो यथारामो विजित्य विमतं भवती दिक्षु रास्ते मुदेत्यमिनिशम्य हनूमदुक्तिम् । उत्फुल्लगण्डनयना पुलकाकुलाङ्गी __तस्थौ क्षण प्रतिवचोरहितेव सीसा ॥२२८ ॥ अत्र हर्षोदयो गम्यते । . भावशान्तिर्यथा - - 1 विस्तीर्णरक्षाकुल -1 - (i) रसाभावतदाभासभावशान्त्यादिक्रमः ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ।। (वन्यालोकः-२उ-३-का) ७ भावत्य शान्तिरुत्य. सन्धिः शबलता तथा (काव्यप्रकाश:-४ उल्लास-३६.का)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy