________________
238
अलककारराघवे
वासोपहारकविटा ननु घावमाना
स्पष्टोरुमध्यमखिलान् म विहारयन्ति ॥ २२६ ॥
सभास
.
..
.43
1
.
...
पूयशोणितमासादिविष्ठालेपादयोऽपि च । हास्य भिन्दन्ति यत्रते स होस्याभास ईरितः ॥ सभासू योषितामध्ये शूरमानस्य कस्यचित् । भयात्पलीयन युद्धाद्वीराभास उदीरितः ॥ दिव्यादिदर्शनेऽत्रादिलेपोरस्ताडनादयः । अद्भुतं नन्ति यत्तस्मात् अद्भुताभास इष्यते । अवज्ञाक्षेपवाक्यादिरौद्रा कर्मकृतोद्यमः। बिभेति शोचति यदि से रौद्रमास उच्यते । शोचतो हास्यशृङ्गारयिष्ठं चेष्टितं यदि। स एव करुणाभासः तद्भावश्चत्स्वभावजः ।। यत्तु बीभत्सरूपस्य सम्भोगो वनिताजनैः। रूपयौवनसम्पन्नः बीभत्साभास उच्यते । बिभ्रतो यत्र दृश्येत वीररौद्रादिभाषितम् । भयानकामास इति कविमिः प्रविविच्यते । भागद्वयं प्रविष्टस्य प्रधानस्यैकमागता। रसाना दृश्यते यत्र तत्स्यादाभासलक्षणम् ।।
(भावप्रकाशने षष्टोऽधिकारः) १३३ पृ. ३-२० पङ्क्तियः
5