SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 238 अलककारराघवे वासोपहारकविटा ननु घावमाना स्पष्टोरुमध्यमखिलान् म विहारयन्ति ॥ २२६ ॥ सभास . .. .43 1 . ... पूयशोणितमासादिविष्ठालेपादयोऽपि च । हास्य भिन्दन्ति यत्रते स होस्याभास ईरितः ॥ सभासू योषितामध्ये शूरमानस्य कस्यचित् । भयात्पलीयन युद्धाद्वीराभास उदीरितः ॥ दिव्यादिदर्शनेऽत्रादिलेपोरस्ताडनादयः । अद्भुतं नन्ति यत्तस्मात् अद्भुताभास इष्यते । अवज्ञाक्षेपवाक्यादिरौद्रा कर्मकृतोद्यमः। बिभेति शोचति यदि से रौद्रमास उच्यते । शोचतो हास्यशृङ्गारयिष्ठं चेष्टितं यदि। स एव करुणाभासः तद्भावश्चत्स्वभावजः ।। यत्तु बीभत्सरूपस्य सम्भोगो वनिताजनैः। रूपयौवनसम्पन्नः बीभत्साभास उच्यते । बिभ्रतो यत्र दृश्येत वीररौद्रादिभाषितम् । भयानकामास इति कविमिः प्रविविच्यते । भागद्वयं प्रविष्टस्य प्रधानस्यैकमागता। रसाना दृश्यते यत्र तत्स्यादाभासलक्षणम् ।। (भावप्रकाशने षष्टोऽधिकारः) १३३ पृ. ३-२० पङ्क्तियः 5
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy