SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ रतप्रकरणम 237 'रसाभासो यथारामानुयायि भरतानुचलवजिन्यां वाराङ्गनाः पथितटाकविहारभाजः । 1 (i) तदाभासाः अनौचित्यप्रवर्तिताः तदाभासाः रसाभासाः भावाभासाश्च । __ (का. प्र. चतुर्थः उल्लासः-३५ का) (ii) अङ्गेनाङ्गी रसः स्वेच्छावृत्तिवर्धितसम्पदा । अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ।। __(र. सु. द्वि. वि. २६३ श्लो) (iii) हास्याभिभूतः शृक्षार तदाभासो भविष्यति । हास्यो बीभत्समिलितो हास्याभास उदाहृतः ।। वीरो भयानकाविष्टो वीरामास इतीरितः। बीभन्सकरुणाश्लषाद्भुतामास उच्यते ॥ रौद्रः शोकभय विष्टो रौद्रभास उतीरित । हास्यशृङ्गारखचितः करुणामास उच्चते ॥ बीभत्सोद्भुतशृङ्गारी बीभत्साभास उच्यते । रौटवीगनुषक्तश्चेदाभासाः स्याद्भयानके । ___ भावप्रकाशने-षष्ठोऽधिकारः १३२ पृ. १७-२३ पं - १३३ पृ.-१-२ पं रक्तापरक्तयोश्चेष्टा यतो हासकारी नृणाम् । दृष्टा श्रुता मूचि-Tऽपि शृङ्गाराभासकारिका ।।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy