________________
रतप्रकरणम
237
'रसाभासो यथारामानुयायि भरतानुचलवजिन्यां
वाराङ्गनाः पथितटाकविहारभाजः ।
1 (i) तदाभासाः अनौचित्यप्रवर्तिताः तदाभासाः रसाभासाः भावाभासाश्च ।
__ (का. प्र. चतुर्थः उल्लासः-३५ का) (ii) अङ्गेनाङ्गी रसः स्वेच्छावृत्तिवर्धितसम्पदा । अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ।।
__(र. सु. द्वि. वि. २६३ श्लो) (iii) हास्याभिभूतः शृक्षार तदाभासो भविष्यति ।
हास्यो बीभत्समिलितो हास्याभास उदाहृतः ।। वीरो भयानकाविष्टो वीरामास इतीरितः। बीभन्सकरुणाश्लषाद्भुतामास उच्यते ॥ रौद्रः शोकभय विष्टो रौद्रभास उतीरित । हास्यशृङ्गारखचितः करुणामास उच्चते ॥ बीभत्सोद्भुतशृङ्गारी बीभत्साभास उच्यते । रौटवीगनुषक्तश्चेदाभासाः स्याद्भयानके । ___ भावप्रकाशने-षष्ठोऽधिकारः १३२ पृ. १७-२३ पं
- १३३ पृ.-१-२ पं रक्तापरक्तयोश्चेष्टा यतो हासकारी नृणाम् । दृष्टा श्रुता मूचि-Tऽपि शृङ्गाराभासकारिका ।।