SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 236 अलङ्कारराघवे आरोपाद्धनुषो हरस्य दयिता रामस्य मैथिल्यभू देवं भार्गवकार्मुकस्य नमनालब्धा जयश्रीरपि । तेनेतः परमीग्रंया कृतमये नोपेक्षणीयेव सा भूलोके बहुवल्लभा हि विदिताः प्रायेण भूपालकाः ॥ २२३ ॥ 'विरहो नाम संयुक्तयोस्त्रीपुंसयोः केनापि प्रकारेण सङ्गमकालातिक्षेपः । यथा"वियोगिहिंस्र ननु पूर्णमासि किं पूर्णचन्द्र नयसीह मासि। निजाश्रितानामवनकदीक्ष तूर्ण तमेवानय रामचन्द्रम् . ॥ २२४ ॥ यूनोर्देशान्तरवृत्तित्वं प्रवासः॥ यथा आकारतस्स्मरति किं रघुरा......... ___ आकारतस्सरति ते विगतेति सीता। मन्मोचनाय भवतीह किमाञ्जनेय दग्धुं पुरं भवति जानकि वैरिणोऽपि ॥ २२५ ॥ 1 विरहो नाम लब्धसंयोगयोनायिकानायकयोः __ केनचित् कारणेन पुनः समागमकालातिक्षेपः । (प्र. रु. र. प्र.) 'वियोगे हिस्र ननु पौर्णमासि-त ३ मन्मोचनाय भवतीह किमाञ्जनेय दण्ड पुरं भवति जानकि वैरिणोऽपि-त.
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy