SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ रस प्रकरणम् । शृङ्गारो द्विविधः । सम्भोगो विप्रलम्भवेति । 'अत्र संक्तयोस्तु सम्भोगः । वियुक्तयोस्तु विप्रलम्भः । सम्भोगः यथा प्रियसखि जानकि नयने वीक्षेते तेज्य प्रातिनी । प्रियतनुकण्टकवेधात् गाह्रोन्मेषेण किं न निद्रा ते ॥ २२१ ॥ विप्रलम्भः पुनः अभिलाषेर्ष्याविरङ्गमवासहेतुकतया चतुर्विधः । तत्र अभिलाषो नाम सम्भोगात् प्रागनुरागः ॥ यथाकदा वा चेतोऽभूः खरकिराणासाचितः तवोरः कासारे तरुणिमजलापूरकलिये । पतित्वा पाणिभ्यामुरसिरुहकुम्भग्रहमहं विधाय क्रीडिष्यान्प्रनिशमं भीमन्दिमि कदा ॥ २२२ ॥ प्रियासक्त्या चित्तविक्रिया 'ईर्ष्या । तथा विप्रलम्भो यथा 235 1 तत्रत 2 गाढ श्लेषेण अपरस्तु - अभिलाषविर हेप्यप्रवासशापहेतुकः इति पञ्चविधः इति काव्यप्रकाशे उक्तम् । तत्र 'शापहेतुकः' इति एकः भेदः पृथक् परिमितः 4 सरुणिमजराघूरकलिते :- त 5 (i) ईर्ष्या नाम नायका अभ्यासक्तिभवा विश्वविक्रिया 8 (प्र. रु.र.प्र.) (ii) प्रियन्य अन्यासका चेतोविक्रिया ईष्यात
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy