________________
रस प्रकरणम्
।
शृङ्गारो द्विविधः । सम्भोगो विप्रलम्भवेति । 'अत्र संक्तयोस्तु सम्भोगः । वियुक्तयोस्तु विप्रलम्भः । सम्भोगः यथा
प्रियसखि जानकि नयने वीक्षेते तेज्य प्रातिनी । प्रियतनुकण्टकवेधात् गाह्रोन्मेषेण किं न निद्रा ते ॥ २२१ ॥ विप्रलम्भः पुनः अभिलाषेर्ष्याविरङ्गमवासहेतुकतया चतुर्विधः । तत्र अभिलाषो नाम सम्भोगात् प्रागनुरागः ॥ यथाकदा वा चेतोऽभूः खरकिराणासाचितः
तवोरः कासारे तरुणिमजलापूरकलिये ।
पतित्वा पाणिभ्यामुरसिरुहकुम्भग्रहमहं
विधाय क्रीडिष्यान्प्रनिशमं भीमन्दिमि कदा ॥ २२२ ॥
प्रियासक्त्या चित्तविक्रिया 'ईर्ष्या ।
तथा विप्रलम्भो यथा
235
1 तत्रत
2 गाढ श्लेषेण
अपरस्तु - अभिलाषविर हेप्यप्रवासशापहेतुकः इति पञ्चविधः इति काव्यप्रकाशे उक्तम् । तत्र 'शापहेतुकः' इति एकः भेदः पृथक् परिमितः
4 सरुणिमजराघूरकलिते :- त
5
(i) ईर्ष्या नाम नायका अभ्यासक्तिभवा विश्वविक्रिया
8
(प्र. रु.र.प्र.)
(ii) प्रियन्य अन्यासका चेतोविक्रिया ईष्यात