________________
234
अलङ्कारराघवे
ब्रीडामोचनं लज्जात्यागः ॥ यथाया काननप्रवसनादिव वीतलज्जा
स्वैरं जगाद धुरि मे बिरहासहिष्णुः । सीतेयमद्य विगता'त्वनुपर्णशाले
किं लज्जसे वद चिरं त्वयि सानुषक्ता ॥२१८ ॥ तापाधिक्यं वरः॥ यथापूर्ण चन्द्रोदय त्वं वियोगज्वरोपपश्चता
बाधसे मामिदं युज्यते । संविराजद्रसस्यौषधी शक्यते
किं महीजेति सन्तापमेत्युल्बणम् ॥२९९ ॥ "उन्मादमरणयोः प्रागेवोदाहरणं कृतम् बाह्येन्द्रियनिमीलनेन अन्तरिन्द्रियवृत्तिः 'मूर्च्छना ।
रामेन्दुकिरणकुन्तैः मूर्च्छति पीडावियोगिनी सीता विजयप्रयाणवार्ता सञ्जीविन्याशु जीवयैनां त्वम् ॥ २२० ॥
1 व नु वर्णशोरे-त ' तापाधिक्यं ज्वरो मतः-(प्र. रु. २. प्र.) ३ स्थायिभावसहकारित्वेन उपाधिना सञ्चारित्वम् । रसास्वादनिमित्तत्वेनोपापिना अवसात्वं चेति विवेकः
(प्रतापरुद्रीयम्-रखापणव्याख्याने रसप्रकरणम प. २७०) * मुच्छा स्वभ्यन्तरे वृत्तिः बाह्येन्द्रियनिमिलनात् ।। (प्र.रु. र. प्र.)
सञ्जीविन्याशु जीवयैनात