________________
रस प्रकरणम्
शरीरतनुत्वं 'काश्येम् ॥ यथा का गते तावकभक्तकायै त्वचित्तधारामतकृत् कृशस्वम् ।
सदा भवध्यानपरायणायाः
अन्यत्र अप्रीति' ररतिः ।।
सोढुं कथं शक्वमिलासुताथाः
यथा वा
यथा
'शिवार्चनोद्यानमुपागताया महीसुतायाः कुचपर्वताग्रम् ।
विभिद्यलग्नान्तरतीत्रमग्ना
Des
●
सारा जगाम
हारं न वाञ्छति न कामयते बिहारं नाहारमिच्छति न कान्छति चाउरामम् ।
॥ २१५ ॥
॥ २१६ ॥
व्याहारसृच्छति परेण न राम सीता
नामामृतं तव तु जीवति सेवमानों ॥। २१७ ॥
233
1 कामस्य तानव
(प्र.रु. २.प्र.)
2 अन्यत्रा तिररतिः - (प्र.रु. र. प्र. ७५)
garver क्षुःप्रीतिः इत्यस्य उदाहरणान्तरत्वे व ती दृश्यते । इदं तु अत्र परिदृश्यते ।