SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ रस प्रकरणम् शरीरतनुत्वं 'काश्येम् ॥ यथा का गते तावकभक्तकायै त्वचित्तधारामतकृत् कृशस्वम् । सदा भवध्यानपरायणायाः अन्यत्र अप्रीति' ररतिः ।। सोढुं कथं शक्वमिलासुताथाः यथा वा यथा 'शिवार्चनोद्यानमुपागताया महीसुतायाः कुचपर्वताग्रम् । विभिद्यलग्नान्तरतीत्रमग्ना Des ● सारा जगाम हारं न वाञ्छति न कामयते बिहारं नाहारमिच्छति न कान्छति चाउरामम् । ॥ २१५ ॥ ॥ २१६ ॥ व्याहारसृच्छति परेण न राम सीता नामामृतं तव तु जीवति सेवमानों ॥। २१७ ॥ 233 1 कामस्य तानव (प्र.रु. २.प्र.) 2 अन्यत्रा तिररतिः - (प्र.रु. र. प्र. ७५) garver क्षुःप्रीतिः इत्यस्य उदाहरणान्तरत्वे व ती दृश्यते । इदं तु अत्र परिदृश्यते ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy