________________
232
अलङ्कारराघवे
नाथविषयमनोरथ सङ्कल्पः ॥ . यथारामस्समूर्तिकुसुमायुधजैत्रमूर्ति
रारोपयिष्यति कदा पदमेव वैरम् । आरोपयिष्यति कदा बसुरिन्दुमौले
रारोपकिव्यति कम हदि मे प्रमोदम् ॥ २१२ ॥ प्रियगुणालापः 'प्रसापा। यथा'यथाम्बवावप्रमाभिमानी
कृपासमुद्रम्सकलाभिरक्षी। विशेषतस्स्वाश्रितकल्पशाखी
रामः कथकारपेक्षते माम् ॥ २१३ ॥ विभिद्रत्वं जागरः ॥ बशकृतोपवासा कृतमूतिरेषा
शिवाकृति व परिचिन्तयन्ती। प्रजागरूका रघुनाथ सर्वो
करोति रात्रि शिवरात्रिमेव ॥ २१४ ॥
1 साल्पो नाथविषयो मनोरथ वाहतः॥ (प्र. रु. र. प्र.) २ पदमेष रङ्ग-त ३ प्रगपः प्रियसमिटणालाप वाहतः (प्र.रु. र.प्र.)
आगरस्तु विनिद्रवत्वम् (प्र.रु. र.प्र.)