SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 232 अलङ्कारराघवे नाथविषयमनोरथ सङ्कल्पः ॥ . यथारामस्समूर्तिकुसुमायुधजैत्रमूर्ति रारोपयिष्यति कदा पदमेव वैरम् । आरोपयिष्यति कदा बसुरिन्दुमौले रारोपकिव्यति कम हदि मे प्रमोदम् ॥ २१२ ॥ प्रियगुणालापः 'प्रसापा। यथा'यथाम्बवावप्रमाभिमानी कृपासमुद्रम्सकलाभिरक्षी। विशेषतस्स्वाश्रितकल्पशाखी रामः कथकारपेक्षते माम् ॥ २१३ ॥ विभिद्रत्वं जागरः ॥ बशकृतोपवासा कृतमूतिरेषा शिवाकृति व परिचिन्तयन्ती। प्रजागरूका रघुनाथ सर्वो करोति रात्रि शिवरात्रिमेव ॥ २१४ ॥ 1 साल्पो नाथविषयो मनोरथ वाहतः॥ (प्र. रु. र. प्र.) २ पदमेष रङ्ग-त ३ प्रगपः प्रियसमिटणालाप वाहतः (प्र.रु. र.प्र.) आगरस्तु विनिद्रवत्वम् (प्र.रु. र.प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy