________________
रसप्रकरणम्
231
चक्षुःप्रीतिर्मनस्सङ्कल्पप्रलापजागरकार्यारतिलज्जात्यागसंज्वरो न्मादमूर्च्छनमरणानीति 'द्वादशावस्थाः ॥ २०८ ॥ तत्र आदरेण दर्शनं चक्षुःप्रीतिः॥ यथा
रामस्तटित्वानिव राजतेऽसौ विचित्रकोदण्डमनोज्ञवेषः। अहो मरुत्वानिव सख्यजस्रं सहस्रनेत्रैरपि दर्शनीयः ॥२०९ ॥ 'शिवार्चनोद्यानमुपागतायाः महीसुताया कुचपर्वताग्रम् ।
विभिद्य लग्नान्तरतीरमग्ना न रामदृष्टिः त्वरयोजगाम ॥ २१० ॥ प्रियतमे नित्यं चित्तविश्रान्तिः 'मनस्सङ्गः ॥ यथा
चेतोपत्ते रमसे नित्यं रामेण मदनरम्येण । न क्षयसे मम किं त्वं स्थाने स्त्रीलिङ्गधारिणी भवसि ।। २११॥
1 चक्षुः प्रीतिर्मनःसनः सकल्पोऽध अलापिता।
जागरः कार्यमरतिर्लज्जात्यागोऽथ संज्वरः ।। उन्मादो मूर्छनं चैव मरणं चरम विदुः ।
अवस्था द्वादश मताः कामशास्त्रानुसारतः ॥ (प्र. रु. र.प्र.) ' आदरादर्शनं चक्षुःप्रीतिरित्यभिधीयते। (प्र. रु. र. प्र.)
पद्यमिदं 'त' प्रतो दृश्यते, अन्यत्र न। इदमेव पचं पुनः अरतिनामकावस्थायाः निरूपणावसरे उदाहरणरूपेण दृश्यते। तत्र चतुर्थपादे:-'स वामदृष्टिः स्वरया जगाम' इति वर्तते मनःसनः प्रियतमे नित्यं चित्तस्य विनमः (प्र रु. र.प्र.)