SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 231 चक्षुःप्रीतिर्मनस्सङ्कल्पप्रलापजागरकार्यारतिलज्जात्यागसंज्वरो न्मादमूर्च्छनमरणानीति 'द्वादशावस्थाः ॥ २०८ ॥ तत्र आदरेण दर्शनं चक्षुःप्रीतिः॥ यथा रामस्तटित्वानिव राजतेऽसौ विचित्रकोदण्डमनोज्ञवेषः। अहो मरुत्वानिव सख्यजस्रं सहस्रनेत्रैरपि दर्शनीयः ॥२०९ ॥ 'शिवार्चनोद्यानमुपागतायाः महीसुताया कुचपर्वताग्रम् । विभिद्य लग्नान्तरतीरमग्ना न रामदृष्टिः त्वरयोजगाम ॥ २१० ॥ प्रियतमे नित्यं चित्तविश्रान्तिः 'मनस्सङ्गः ॥ यथा चेतोपत्ते रमसे नित्यं रामेण मदनरम्येण । न क्षयसे मम किं त्वं स्थाने स्त्रीलिङ्गधारिणी भवसि ।। २११॥ 1 चक्षुः प्रीतिर्मनःसनः सकल्पोऽध अलापिता। जागरः कार्यमरतिर्लज्जात्यागोऽथ संज्वरः ।। उन्मादो मूर्छनं चैव मरणं चरम विदुः । अवस्था द्वादश मताः कामशास्त्रानुसारतः ॥ (प्र. रु. र.प्र.) ' आदरादर्शनं चक्षुःप्रीतिरित्यभिधीयते। (प्र. रु. र. प्र.) पद्यमिदं 'त' प्रतो दृश्यते, अन्यत्र न। इदमेव पचं पुनः अरतिनामकावस्थायाः निरूपणावसरे उदाहरणरूपेण दृश्यते। तत्र चतुर्थपादे:-'स वामदृष्टिः स्वरया जगाम' इति वर्तते मनःसनः प्रियतमे नित्यं चित्तस्य विनमः (प्र रु. र.प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy