________________
230
रिरंसुस्तेनैव स्फुरसि 'गिरमुक्त्वेति हसिनीं करेणैवादौषीत् 'प्रियसहचरी मैथिलता ॥ २०६ ॥
यौवनादिविकारजं 'हसितम् ॥ यथाश्वश्रसमीपगतराममुलं विलोक्य दोषातनत्रियकभास्मरमा सन्त्याम् ।
अस्यां क्षमादुहितरि प्रतिपाण्डुमण्डा
च्चोत्तेजकीर्तिरसला बहिरश्चतीव ॥ २०७ ॥
'अथ शृङ्गास्य अङ्कस्तित्वपल्लवितत्वकुसुमितत्वहेतत्रो द्वादशावस्था निरूप्यते ॥
अलङ्कारराघवे
1
गिरमुक्तेति -
2 प्रियसहचरी -
आकस्मिकं तु हसित यौवनादिविकारजम |
(प्र.रु.र. प्र. )
SC E
S.COMN R 52
कामशास्त्रानुसारतः इत्यनेन अलङ्कारशास्त्रे संख्या संज्ञादौ विशेषः
3
4
अस्तीति सूच्यते । अत एव उक्तं भावप्रकाशेदशधा मन्मथावस्था: भवेद् द्वाधापि वा । इच्छोएकण्ठा मिलापाश्च चिन्तास्मृतिगुणस्तुती || उद्वेगोऽथ प्रलापः स्यादुन्यादो साधिरेव च । जाड्यं मरणमित्याद्ये द्वे कैश्चिदूर्जिते बुधैः ॥ इति । अन्ये तु -
हमनःसङ्गसंकल्पा जागरः कुशतारतिः ।
हित्य गोन्माद मुर्च्छान्ता इत्यनदशा दश ॥ इत्याहुः - ( प्रतापरुद्रीयस्य स्नापणव्याख्याने रसप्रकरणे)