SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 230 रिरंसुस्तेनैव स्फुरसि 'गिरमुक्त्वेति हसिनीं करेणैवादौषीत् 'प्रियसहचरी मैथिलता ॥ २०६ ॥ यौवनादिविकारजं 'हसितम् ॥ यथाश्वश्रसमीपगतराममुलं विलोक्य दोषातनत्रियकभास्मरमा सन्त्याम् । अस्यां क्षमादुहितरि प्रतिपाण्डुमण्डा च्चोत्तेजकीर्तिरसला बहिरश्चतीव ॥ २०७ ॥ 'अथ शृङ्गास्य अङ्कस्तित्वपल्लवितत्वकुसुमितत्वहेतत्रो द्वादशावस्था निरूप्यते ॥ अलङ्कारराघवे 1 गिरमुक्तेति - 2 प्रियसहचरी - आकस्मिकं तु हसित यौवनादिविकारजम | (प्र.रु.र. प्र. ) SC E S.COMN R 52 कामशास्त्रानुसारतः इत्यनेन अलङ्कारशास्त्रे संख्या संज्ञादौ विशेषः 3 4 अस्तीति सूच्यते । अत एव उक्तं भावप्रकाशेदशधा मन्मथावस्था: भवेद् द्वाधापि वा । इच्छोएकण्ठा मिलापाश्च चिन्तास्मृतिगुणस्तुती || उद्वेगोऽथ प्रलापः स्यादुन्यादो साधिरेव च । जाड्यं मरणमित्याद्ये द्वे कैश्चिदूर्जिते बुधैः ॥ इति । अन्ये तु - हमनःसङ्गसंकल्पा जागरः कुशतारतिः । हित्य गोन्माद मुर्च्छान्ता इत्यनदशा दश ॥ इत्याहुः - ( प्रतापरुद्रीयस्य स्नापणव्याख्याने रसप्रकरणे)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy