SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ रस प्रकरणम् चकितं भय' सम्भ्रमम् ॥ यथा अयातासौ मुख्यं रघुकुलपतेः प्रार्थनशतैः कदाप्येकान्ते सा प्रणयकुपिता भूमिदुहिता ॥ हठाद्दृष्ट्वा नीलोत्पलदल मयीं कृष्णभुजगीं स्तनाभोगे दत्तां चकितहृदया श्लेषमकरोत् लज्जया प्राप्तकालस्य वचनस्याकथनं 'विहृतम् || तनौ 'रामाकारा कलनजनितैस्तेऽद्य पुलकैः पणात्प्रागेव' त्वं पुरहरमहाचापनमनात् । ।। २०५ ।। यथा 1 (i) चकित भयसम्भ्रमः — (प्र.रु. र. प्र. ६५ श्लो) (ii) भयसम्भ्रमञ्चकितम्-त 2 मियां-म 3 (i) विहृतं प्राप्तकालस्य वाक्यस्याकथनं हिया । (प्र.रु.र. प्र ) (ii) प्राप्तकालं न यद्ब्रूयात् क्रीडया विहृतं हि तत् ॥ (iii) ईया मानलज्जाभ्यामदत्तं योग्यमुत्तरम् ॥ क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् || 5 - वामाकाराव प्रागे च-व (iv) स्वभावाद् व्रीडया वापि प्राप्तकालमनुत्तरम् । विहृत तदिति प्राहुर्माभ्यामथापि वा ॥ 229 (द. रू. २प्र. ४२ श्लो) (र. सु. प्र. वि. २०७.२०८) भावप्रकाशने - प्रथमोऽधिकारः
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy