________________
रस प्रकरणम्
चकितं भय' सम्भ्रमम् ॥ यथा
अयातासौ मुख्यं रघुकुलपतेः प्रार्थनशतैः कदाप्येकान्ते सा प्रणयकुपिता भूमिदुहिता ॥ हठाद्दृष्ट्वा नीलोत्पलदल मयीं कृष्णभुजगीं स्तनाभोगे दत्तां चकितहृदया श्लेषमकरोत् लज्जया प्राप्तकालस्य वचनस्याकथनं 'विहृतम् || तनौ 'रामाकारा कलनजनितैस्तेऽद्य पुलकैः पणात्प्रागेव' त्वं पुरहरमहाचापनमनात् ।
।। २०५ ।।
यथा
1
(i) चकित भयसम्भ्रमः — (प्र.रु. र. प्र. ६५ श्लो) (ii) भयसम्भ्रमञ्चकितम्-त
2
मियां-म
3
(i) विहृतं प्राप्तकालस्य वाक्यस्याकथनं हिया । (प्र.रु.र. प्र ) (ii) प्राप्तकालं न यद्ब्रूयात् क्रीडया विहृतं हि तत् ॥
(iii) ईया मानलज्जाभ्यामदत्तं योग्यमुत्तरम् ॥ क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ||
5
-
वामाकाराव
प्रागे च-व
(iv) स्वभावाद् व्रीडया वापि प्राप्तकालमनुत्तरम् । विहृत तदिति प्राहुर्माभ्यामथापि वा ॥
229
(द. रू. २प्र. ४२ श्लो)
(र. सु. प्र. वि. २०७.२०८)
भावप्रकाशने - प्रथमोऽधिकारः